________________
पदं २०, उद्देशकः, द्वारं - ६-९
119 11
"अणुव्वयमहव्वएहि य बालतवोकामनिज्जराए य । देवाऊ निबंधइ सम्मद्दिवी य जो जीवो ।”
तदयुक्तम्, यतोऽमीषामुत्कृष्टत उपरितनग्रैवेयकेषूपपातो वक्ष्यते, सम्यग्दृष्टीनां तु देशविरता- नामपि न तत्रोपपातोऽस्ति, देशविरतश्रावकाणामप्यच्युतादूर्द्धमगमनात्, नाप्येते निह्नवास्तेषामिहैव भेदेनाधिधानात्, तस्मान्मिथ्याध्ष्टय एवाभव्या भव्या वा श्रमणगुणधारिणो निखिलसामाचार्य नुष्ठनयुक्ता द्रव्यलिङ्गधारिणऽसंयतभव्यद्रव्यदेवाः प्रतिपत्तव्याः, तेऽपीहाखिलकेवलक्रियाप्रभावत उपरितनग्रैवेयकैषूत्पद्यन्त एवेति, असंयताश्च सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात्,
'अविराहियसंजमाण' मिति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामतां संज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकवशाद्वा स्वल्पमायादिदोषसम्भवेनापि अनाचरितसर्वथाचरणोपघातमामित्यर्थः, तथा 'विराहियसंजमाणं 'ति विराधितः - सर्वात्मना खण्डितो न पुनः प्रायश्चित्तप्रतिपत्त्या भूयः सन्धितः संयमो यैस्ते विराधितसंयमास्तषां 'अविराहियसंजमासंजमाणं ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणां 'विराहियसंजमा संजमाण' मिति विराधित सर्वात्मना खण्डितो न पुनः प्रायश्चित्तप्रतिज्ञया पुनर्नवीकृतः संयमासंयमो यैस्ते विराधितसंय- मासंयमास्तेषां,
119 ||
"असंज्ञिनां मनोलब्धिरहितानामकामनिर्जरावतं तथा 'तावसाणं' ति परिशटितपत्राद्युपभोगवतां बालतपस्विनां तथा 'कंदप्पियाणं' ति कन्दप्पः - परिहासः स एमास्ति तेन वा ये चर न्ति ते कान्दर्पिकाः, कान्दपिका व्यवहारतश्चरणवन्त एव कन्दर्प्पकौकुच्यादिकारकाः, एकंच"कंदप्पे कुक्कुइए दवसीले यावि हासणकरे य। विम्हाविंतो य परं कंदपं भावनं कुणइ ॥ कहकहकहन्ना हसणं कंदप्पो अनिहुया य उल्लावा । कंदष्पकहाकहणं कंदप्पुवएस संसा य ।। भुमनयनवयणदसणच्छदो करपायकण्णमाईहिं । तं तं करेइ जह जह हसइ परो अत्तणा अहसं । वायाइ कुक्कुओ पुण तं जंपइ जेण इस्सए लोओ । नानाविहजीवरुते कुव्वइ मुहतूरए चेव ।। भासइ दुयं २ गच्छए य दरिओ (य) गोव सो सरए । सव्वं दव्वं कुणडकारी फुट्टइ वढि (भरि) ओ य दप्पेणं ॥ वेसवयणेहिं हासं जनयंतो अप्पणी परेसिं च । अह हासणोत्ति भन्नइ घयणोच्व छले नियच्छंती ॥ सुरजालमाइएहिं तु विम्हयं कुणइ तव्विहजण्णस ।
112 11
तेन विम्हइ य सयं आहडुक्क हट्टएसुं च ।। जो संजओवि एयासु अप्पसत्थासु भावणं कुणइ । सो तव्विसु गच्छइ सुरेसु भइओ चरणहीणो ।।" तेषां कान्दर्पिकाणां, 'चरगपरिव्वाययाणं' ति चरकपरिव्राजका - धाटिभैक्षोप
For Private & Personal Use Only
www.jainelibrary.org
॥ २ ॥
॥ ३ ॥
॥ ४ ॥
॥ ५॥
११७
॥ ६ ॥
॥७॥
Jain Education International