________________
११६
प्रज्ञापनाउपाङ्गसूत्रम्-२- २०/-1६-९/५०६ भवणपतिवाणमंतरजोतिसियवेमाणिएहितो पुच्छा गो० अत्ये० ल० अत्ये० नो लभेजा,
एवंबलदेवत्तंपि, नवरं सक्करप्पभापुढविनेरइएविलभेजा, एवं वासुदेवत्तंदोहितो पुढवीहितो वेमाणिएहितोय अनुत्तरोववाइयव हितो, सेसेसु नो ति०,
मंडलियत्तं अधेसत्तमा तेउवाऊवजेहितो, सेनावइरयणतं गाहावइरणतं वइतिरयणतं पुरोहियरयणत्तं इत्थिरयणं (णत्त) च एवं चेव, नवरं अनुत्तरोववाइयवजेहिंतो, आसरयणतं हत्थिरयणतंरयणप्पभाओनिरंतरं जावसहस्सारो, अत्थे० लभेजा अत्थे० नोलभेजा, चक्करयणतं छत्तरयणतं चम्मरयणत्तं दंडरयणतं असिरयणत्तं मणिरयणतं कागिणिरयणत्तं एतेसिणं असुरकुमारेहितो आरवृनिरंतरं जाव ईसाणाओ उववाओ, सेसेहितो नो तिणढे समढे ।
वृतत्र चक्रवर्तित्व रत्नप्रभानैरयिकभवनपतिव्यन्तरज्योतिष्कवमानिकेभ्योन शेषेभ्यो, बलदेववासुदेवत्वे शर्करातोऽपि नवरं वासुदेवत्वं वैमानिकेभ्योऽनुत्तरोपपातवर्जेभ्यः,
मण्डलिकत्वमधःसप्तमतेजोवायुवर्जेभ्यः शेषेभ्यः सर्वेभ्योऽपिस्थानेभ्यः, सेनापतिरत्नत्वं गाथापतिरलत्वं वार्द्धकिरलत्वंपुरोहितरलत्वं स्त्रीरलत्वं चाधःसप्तमपृथिवीतेजोवायुअनुत्तरोपपन्नदेववर्जेभ्यः शेषेभ्यः स्थानेभ्यः, अश्वरत्नत्वहस्तिरत्नत्वेरत्नप्रभात आरभ्य निरन्तरंयावदासहमारात्, चक्ररत्नत्वं छत्ररत्नत्वं चर्मरत्नत्वं दण्डरत्नत्वमसिरत्नत्वं मणिरलत्वं काकणिरत्नत्वं चासुरकुमारादारभ्य निरन्तरं यावदीशानात्, सर्वत्र विधिवाक्ये 'अत्थेगइए लभेजा अत्यंगइए नोलभेज्जा' इति वक्तव्यं, प्रतिषेधे 'नो इणद्दे समझे' इति।
तदेवमुक्तानि द्वाराणि, सम्प्रतिउपपातगतं किञ्चिदक्तव्यमस्तीति तदभिधित्सुराह
मू. (१०७) अह भंते! असंजयभवियदव्वदेवाणं अविराहियसंजमाणं विराहियसंजमाणं अविराहियसंजमासंजमाणं विराहियसंजमासंजमाणं असण्णीणं तावसाणं कंदप्पियाणं चरगपरिव्वायगाणं किविसियाणं तिरिच्छियाणं आजीवियाणं आभिओगियाणं सलिंगीणं दसणवावण्णगाणं देवलोगेसु उववज्जमाणाणं कस्स कहिं उववाओ पन्नत्तो?,
-गो० ! असंजयभवियदव्वदेवाणं जहन्नेणं भवणवासीसु उक्को० उवरिमगेवेजएसु, अविराहियसंजमाणंजह सोहम्मेकप्पे उक्को० सव्वट्ठसिद्धे, विराहियसंजमाणंजह० भवणवासीसु उक्को० सोहम्मे कप्पे, अविराहियसंजमासंजमाणं जह० सोहम्मे कप्पे उक्को० अछुए कप्पे, विपाहितसंजमा जमाणंज० भवणवासीसु उक्को० जोतिसिएसु, असत्रीणं जहन्त्रेणं भवणवासीसु उ० वाणमंतरेसु, तावसाणंज० भवणवासीसुउको० जोइसिएसु, कंदप्पियाणंज०भवणवासीसु उ० सोहम्मे कप्पे, चरगपरिव्वायगाणंज० भवणवसीसुउ० बंभलोए कप्पे, किब्बिसियाणंजह० सोहम्मे कप्पेउ० लंतएकप्पे, तिरिच्छियाणंजह० भवणवासीसु उ० सव्वारेकप्पे, आजीवियाणं ज० भवणवासीसु उ० अचुए कप्पे, एवं आभिओगाणवि, सलिंगीणं दंसणाववण्णगाणं ज० भवणवासीसु उ० उवरिमगेवेजएसु।।
१. 'अह भन्ते!' इत्यादि, अथेति परप्रश्ने असंजयभवियदव्वदेवाणमिति असंयता:चरणपरिणामशून्या भव्या-देवत्वयोग्यः अत एव द्रव्यदेवाः, समासश्चैवं असंयताश्च ते भव्यद्रव्यदेवाश्चसंयतभव्यद्रव्यदेवास्तषां, तत्रैके प्राहुः-एते किलसंयतसम्यग्दृष्टयो देवेषूत्पादात्, उक्तं च किलैवमागमे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org