________________
प्रज्ञापनाउपाङ्गसूत्रम् - २ - १७/१/-/ ४४९ कस्मादेवमधीयते यावता असुरकुमारवत् 'असन्निभूया य' इति किन्नाधीयते ?, उच्यते, तेष्वसंज्ञीन उत्पादाभावात्, एतदपि कथमवसेयं इति चेत् ?, उच्यते, युक्तिवशात्, तथाहि
असंज्ञ्यायुष उत्कृष्ट स्थितिः पल्योपमासङ्घयेयभागः ज्योतिष्काणां च जघन्यापि स्थितिः पल्योपमसङ्घयेयभागः, वैमानिकानां पल्योपमं ततोऽवसीयते नास्ति तेष्वसंज्ञी, तदभावाच्चोपदर्शितप्रकारेणैवाध्येतव्या नासुरकुमारोक्तप्रकारेणेति, तत्र मायिमिथ्याध्टयोऽल्पवेद- ना इतरे महावेदनाः शुवेदनामाश्रित्येति ।
अथ चतुर्विंशतिदण्डकमेव सलेश्यपदविशेषितमाहारादिपदैर्निरूपयति
मू. (४५०) सलेसाणं भंते! नेरइया सव्वे समाहारा समसरीरा समुस्सासनिस्सासा सब्वेवि पुच्छा, गो० ! एवं जहा ओहिगमओ तहा सलेसागमओवि निरवसेसो भाणियव्वो जाव वेमाणिया कण्हलेसा णं भंते! नेरइया सव्वे समाहारा पुच्छा, गो० जहा ओहिया, नवरं नेरइया वेयणाए माइमिच्छदिडीउववन्नगा य अमाइसम्मदिठ्ठीउववन्नगा य भाणियव्वा, सेसं तहेव जहा ओहियाणं, असुरकुमारा जाव वाणमंतरा, एते जहा ओहिया, नवरं मणुस्साणं किरियाहिं विसेसो जाव तत्थ णं जे ते सम्मदिट्ठी ते तिविहा पन्नत्ता, तंजहा- संजया अस्संजया संजयासंजयाय, जहा ओहियाणं, जोइसियवेमाणिया आइल्लियासु तिसु लेसासु ण पुच्छति, एवं जहा किण्हलेसा विचारिया तहा नीललेस्सा विचारेयव्वा, काउलेसा नेरइएहिंतो आरब्भ जाव वाणमंतरा, नवरं काउलेस्सा नेरइया वेदणाए जहा ओहिया ।
५४
तेउलेसा णं भंते! असुरकुमाराणं ताओ चैव पुच्छाओ, गो० ! जहेव ओहिया तहेव नवरं वेयणाए जहा जोइसिया, पुढविआउवणस्सइपंचेदियतिरिक्खमणुस्सा जहा ओहिया तहेव भाणियव्वा, नवरं मणूसा किरियाहिं जे संजता ते पमत्ता य अपमत्ताय भाणियव्वा सरागवीयरागा नत्थि, वाणमंतरा तेउलेसाए जहा असुरकुमारा एवं जोइसियवेमाणियावि, सेसं तं चेव,
एवं पहले सावि भाणियव्वा, नवरं जेसिं अत्थि, सुक्कलेस्सावि तहेव जेसिं अत्थि, सव्वं तहेव जहा ओहियाणं गमओ, नवरं पम्हलेस्ससुक्कलेस्साओ पंचेदियतिरिक्ख जोणियमणूसवेमाणियाणं चेव, न सेसाणंति । पत्रवणाए भगवईए लेस्साए पढमो उद्देसओ समत्तो ।
बृ. 'सलेसा णं भंते! नेरइया' इत्यादि, यथा अनन्तरमौधिको विशेषणरहितः प्राक् गम उक्तस्तथा सलेश्यगमोऽपि निरवशेषो वक्तव्यः यावद्वैमानिकाः - वैमानिकविषयं सूत्रं, सलेश्यपदरूपविशेषणमन्तरेणान्यस्य विशेषणस्य क्वचिदप्यभावात् ॥
अधुना लेश्याभेदकृष्णादिविशेषितान् षड् दण्डाकानाहारादिपदैर्बिभणिषुराह - ' कण्हलेसा णं भंते! नेरइया' इत्यादि, यथा औधिका-विशेषणरहिताः आहारशरीरोच्छ्वासकर्म्मवर्णलेश्यावेदनाक्रियोपपाताख्यैर्नवभिः पदैः प्राग्नैरयिका उक्तास्तथा कृष्णलेश्याविशेषिता अपि वक्तव्याः, नवरं वेदनापदे नैरयिका एवं वक्तव्याः - 'माइमिच्छदिट्ठी उववन्नगाय अमायिसम्मदिट्ठीउववन्नगा य' इति, न चौधिकसूत्रे इव 'सन्निभूयाय' इति, कस्मादिति चेद्, उच्यते, इहासंज्ञीनः प्रथमपृथिव्यामेवोत्पद्यन्ते
"अस्सन्त्री खलु पढम' मिति वचनात्, प्रथमायां च पृथिव्यां न कृष्णलेश्या यत्र च पञ्चम्यादिषु पृथिवीषु कृष्णलेश्या न तत्रासंज्ञीन इति, तत्र मायिनो मिध्यादृष्टयश्च महावेदना भवन्ति, यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org