________________
२४
प्रज्ञापनाउपाङ्गसूत्रम् - २ - १५ / २ / / ४३६
मनः पर्याप्तिनामकर्मोदयतो यत् मनःप्रायोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमनं तद् द्रव्यरूपं मनः, तथा चाह नन्द्यध्ययनचूर्णिकृत् – 'मनपजत्तिनामकम्मोदयओ जोग्गे मनोदव्वे धित्तुं मणत्तेण परिणामिया दव्वा दव्वमणो भन्नइ' इति, तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मनः परिणामः स भावमनः, तथा चाह नन्द्यध्ययनचूर्णिकृदेव - "जीवो पुण मनपरिणामकिरियावंतो भावमनो, किं भणियं होइ ? - मनदव्वालंबणो जीवस्स मनवावारो भावमनो भण्णइ" इति, तत्रेह भावमना प्रयोजनं तद्ग्रहणे ह्यवश्यं द्रव्यमनसोऽपि ग्रहणं भवति, द्रव्यमनोऽन्तरेण भावमनसोऽसम्भवात्,
भावमनो विनापि च द्रव्यमनो भवति यथा भवस्थकेवलिनां, तत उक्तं भावमनसा प्रयोजनं, तत्र नोइंद्रियेण - भावमनसाऽर्थावग्रहो - द्रव्येन्द्रियव्यापारानिरपेक्षघटाद्यर्थस्वरूपपरिभावनाभिमुखः प्रथममेकसामयिको रूपाद्यूर्ध्वाकारादिविशेषचिन्ताविकलोऽ निर्देश्यसामान्यमात्रचिन्तात्मको बोधो नोइंद्रियार्थावग्रहः, अवग्रहग्रहणं चोपलक्षणं तेन नोइंद्रियार्थावग्रहस्य साक्षादितरयोस्तु (ईहापाययोः) उपलक्षणत उपादानं, विचित्रत्वात् सूत्रगतेरित्यदोषः ।
मू. (४३७) कतिविहा णं भंते! इंदिया पं० ?, गो० ! दुबिहा पं० तं० - दविया य भाविंदिया य, कति णं भंते! दव्विंदिया पं० ?, गो० ! अट्ठ दव्विंदिया पं०, तं०-दो सोत्ता दो नेत्ता दो घाणा जीवा फासे । नेरइयाणं भंते! कति दव्विंदिया पं० ?, गो० ! अड्ड एते चेव, एवं असुरकुमाराणं जाव थणियकुमाराणवि । पुढविकाइयाणं भंते! कति दव्विंदिया, पं० ?, गो० ! एगे फासिंदिए पं०, एवं जाव वणस्सइकाइयाणं ।
बेइंदियाणं भंते! कति दव्विंदिया पं० ?, गो० ! दो दव्विंदिया पं०, तं०- फार्सिदिए य जिटिभदिए य, तेइंदियाणं पुच्छा, गो० ! चत्तारि दव्विंदिया पं०, तं०-दो घाणा जीहा फासे, चउरिदियाणं पुच्छा, गो० ! छ दव्विंदिया पं०, तं०-दो नेत्ता दो घाणा जीहा फासे, सेसाणं जहा नेरइयाणं जाव वेमा०| एगमेगस्स णं भंते! नेरइयस्स केवइया दव्विंदिया अतीता ?, गो० !
अनंता, केवइया बद्धेलगा!, गो० ? अट्ठ, केवइया पुरेक्खडा ?, गो० ! अड्ड वा सोल वा सत्तरस वा संखेज्जा वा असंखेज्जा वा अनंता वा । एगमेगस्स णं भंते! असुरकुमारस्स केवइया दव्विंदिया अतीता ?, गो० ! अनंता, केवइया बद्धेल्लगा ?, अट्ठ, केवइया पुरेक्खडा ?, अट्ठ वा नव वा सत्तरस वा संखेज्जा वा असंखेज्जा वा अनंता वा, एवं जाव धणियकुमाराणं ताव भा० ।
एवं पुढविकाइया आउकाइया वणस्सइकाइयावि, नवरं केवइया बद्धेल्लगत्ति पुच्छाए उत्तरं एक्के फासिंदियदव्विंदिए, एवं तेउकाइयवाउकाइयस्सवि, नवरं पुरेक्खडा नव वा दस वा, एवं बेइंदियाणवि, नवरं पद्धेल्लगपुच्छाए दोन्नि, एवं तेइंदियस्सवि, नवरं बद्धेलगा चत्तारि, एवं चउरिदियस्सवि नवरं बद्धेल्लगा छ, पंचिंदियतिरिक्खजोणिया मणूसा वाणमंतरा जोइसियसोहम्मीसाणगदेवस्स जहा असुरकुमारस्स, नवरं मणूसस्स पुरेक्खडा कस्सइ अत्थि कस्सइ नत्थि, जस्सत्थि अट्ठ वा नव वा संखेज्जा वा असंखेज्जा वा अनंता वा, सणंतुमाराहिंदबंभलंतगसुक्कसहस्सार आणयपाणयआरण- अच्चुयगेवेज्जगदेवरस य जहा नेरइयस्स
एगमेगसस णं भंते! विजयवेजयंतजयंत अपराजियदेवस्स केवइया दव्विंदिया अतीता गो० ! अनंता, केवइया बद्धेल्लगा?, अट्ठ, केवइया पुरेक्खडा ?, अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा, सव्वट्टसिद्धगदेवस्स अतीता अनंता बद्धेल्लगा अट्ट पुरेक्खडा अट्ठ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org