________________
१८
प्रज्ञापनाउपाङ्गसूत्रम्-२-१५/१/-/४२७
तेसिं तत्थुवलंभो पगासजोगा न इयरेसिं ॥" मूलटीकाकारोऽप्याह-“यस्मात्सर्वमेव हि ऐन्द्रियकंस्थूलं द्रव्यं चयापचयधर्मिकं रश्मिवच्च भवति, यतश्चादर्शादिषु छाया स्थूलस्य श्यते अवगाढरश्मिनः ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति, नचान्तरितंश्यते किञ्चित् अतिदूरस्थं वाअतः ‘पलिभागं' प्रतिभागं 'पेहति' पश्यतीति एवमसिमण्यादिविषयाण्यपिषट् सूत्राणि भावनीयानि, सूत्रपाठोऽप्येवम्- “असिंदेहमाणेमणूसे किं असिं देहइ अत्ताणं देहइ पलिभागं देहइ ?" इत्यादि, गोयमा ! असिं देहइ नो अत्ताणे देहइ पलिभागं देहइ''इत्यादि । इह निर्जरापुद्गलाः छद्मस्थानामिन्द्रियविषये न भवन्ति तेषामतीन्द्रियत्वादित्युक्तम-तोऽतीन्द्रियप्रस्तावादिदमप्यतीन्द्रियविषयं प्रश्नमाह
मू(२८) कंबलसाडे गंभंते! आवेदितपरिवेढिते समाणे जावतियंउवासंतरं फुसित्ता गंचिट्टति विरल्लिएविसमाणे तावइयं चेव उवसंतरे फुस्ताणं चिट्ठति?, हंतागो० कंबलसाडए णं आवेढियपरिवेढिते समाणे जावतियं तं चेव।
थूणाणंभंतो! उहुंऊसिया समाणी जावइयं खेतं ओगाहइत्ताणंचिट्ठति, तिरियपिअणं आयता समाणी तावइयं चेवखेत्तंओगाहइत्ताणंचिट्ठति तिरियपिअणं आयता समाणी तावइयं चेव खेतं ओगाहित्ता चिट्ठति, हंता गो० ! थूणा णं उष्टं ऊसिया तं चेव चिट्ठति।
आगासधिग्गले णं भंते ! किंणा फुडे कइहिं वा काएहिं फुडे-किं धम्मस्थिकारणं फुडे धम्मत्थिकायस्सदेसेणंफुडे धम्मत्थिकायस्स पदेसेहंफुडे, एवं अधम्मत्थिकाएणं आगासस्थिकाएणं, एएणं भेदेणंजाव पुढविकाएणं फुडे जावतसकाएणंअद्धासमएणं फुडे ?, गो०! धम्मस्थिकाएणं फुडे नो धम्पत्थिकायस्स देसेणं फुडे धम्मस्थिकायस्स पदेसेहिं फुडे, एवं अधम्मस्थिकाएणवि, नो आगासत्यिकाएणं फुडे आगासस्थिकायस्स देसेणं फुडे आगासत्थिकायस्स पदेसेहिं जाव वणस्सइकाएणं फुडे तसकाएणं सिय फुडे अद्धासमएणं देसे फुडे देसे नो फुडे।
जंबुद्दीवे णं भंते ! दोवे किंणा फुडे कइहिं वा काएहिं पुडे, किं धम्मस्थिकाएणं जाव आगासत्यिकाएणंफुडे?, गो० नोधम्मत्थिकाएणंफुडे धम्मस्थिकायस्सदेसेणंफुडे धम्मस्थिकायस्स पदेसेहिं फुडे, एवं अधम्मत्थिकायस्सवि आगासस्थिकायस्सवि, पुढविकाइएणं फुडे, जाव वणस्सइकाएणंफुडे, तसकाइएणंफुडेसियणो फुडे, अद्धासमएणंफुडे, एवं लवणसमुद्दे धायतिसंडे दीवे कालोए समुद्दे अभितरपुक्खरद्धे, बाहिरपुक्खरद्धे एवं चेव, नवरं अद्धासमएणं नो फुडे, एवंजाव सयंभूरमणसमुद्दे, एसा परिवाडी इमाहिं गाहाहिं अनुतंगव्वा तं०मू. (४२९) "जंबुद्दीवे लवणे धायति कालोय पुक्खरे वरुणो।
खीरघयखोयणंदिय अरुणवरे कुंडले रुयते॥ मू. (१३०) आभरणवत्थगंधे उप्पलतिलए य पउमनिहिरयणे।
वासहरदहनईओ विजया वक्खारकप्पिदा॥ मू. (३१) कुरुंमंदर आवासा कूडा नक्खत्तचंदसूरा य ।
देवे नागे जक्खे भूए य सयंभुरमणे य ।। मू. (४३२) एवंजहा बाहिरपुक्खरद्धे भणिए तहाजाव संयभूरमणसमुद्दे जाव अद्धासमएणं नो फुडे लोगे णं भंते ! किंणा फुडे कइहिं वा काएहिं जहा आगासथिग्गले । अलोए णं भंते !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org