________________
पदं-१२, उद्देशकः-, द्वार
२८७ अङ्गुलमात्रक्षेत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चादशदधिकशतद्वयप्रमाणस्य यप्रथमवर्गमूलं षोडशलक्षणंतस्य सङ्खयेयतमेभागे यावन्तआकाशप्रदेशा असत्कल्पनया पञ्चषड्वातावप्रदेशामिका श्रेणिः परिमाणाय विष्कम्भसूचिरवसातव्या, एवं च नैरयिकापेक्षयाऽमीषां विष्कम्भसूचिरसङ्घयेयगुणहीना, तथाहि___नैरयिकाणां श्रेणिपरिमाणायविष्कम्भसूचिरकुलप्रथमवर्गमूलंद्वितीयवर्गमूलप्रत्युत्पन्नं यावद् भवति तावप्रदेशात्मिका द्वितीयंच वर्गमूलंतत्वतोऽसङ्ख्यातप्रदेशात्मकंततोऽसङ्ख्येयगुणप्रथमवर्गमूलप्रदेशात्मिका नैरयिकाणांचसूचिरमीषा त्वङ्गुलप्रथमवर्गमूलसङ्घयेयभागप्रदेशात्मिकेति, युक्तं चैतत्, यस्मान्महादण्डके सर्वेऽपि भवनपतयो रत्नप्रभानैरयिकेभ्योऽप्यमसङ्ख्ययगुणहीना उक्तास्ततः सर्वनैरयिकापेक्षया सुतरामसङ्ख्येयगुणहीना भवन्ति, मुक्तान्यौधिकमुक्तवत्, आहारकाणि नैरयिकवत्, तैजसकार्मणानि बद्धानि बद्धवैक्रियवत्, मुक्तान्यौधिकमुक्तवत्, यथा चासुरकुमाराणामुक्तं तथा शेषाणामपि भवनपतीनां वाच्यं, यावस्तनितकुमाराणां ।
मू. (४०४) पुढविकाइयाणं भंते ! केवइया ओरालियसरीरंगा पं०?, गो०! दुविहा, पं०, तं०-बद्धेल्लगा य मुक्केलगाय, तत्य गंजे ते बद्धलगातेणं असंखेजा असखेाहिं उस्सप्पिी णिओसप्पिणीहि अवहीरंति कालतो, खेत्ततो असंखेजा लोगा, तत्थ गंजे ते मुलगा ते णं अनंता अनंताहिं उस्सप्पिणिओस्सप्पिणीहि अवहीरंति कालतो, खेत्ततो अनंता लोगा, अभवसिद्धिएहितो अनंतगुणा सिद्धाणं अनंतभागो,।
पुढविकाइयाणं भंते! केवतिया वेउब्बियसरीरगा पन्नत्ता?, गो०! दु० पं०, तं०-बद्धे० मुक्के०, तत्थणजे ते बद्धेलगातेणं नत्थि, तत्थणंजे ते मुक्कोल्लगातेणंजहाएएसिंचेव ओरालिया तहेव माणियब्बा, एवं आहारगसरीरावि, तेयाकम्मगा जहा एएसिं चेव ओरालिया, एवं आउकाइयतेउकाइयावि, वाउकाइयाणं भंते ! केवतिया ओरालियसरीरा पं०?, गो०! दु० पं०, तं०-बद्धे० मुक्के०, दुविहावि जहा पुढविकाइयाणं ओरालिया, वेउब्बियाणं पुछा, गो-! दु०तं०-बद्धेल्लगायमुक्केलगाय, तत्थणंजे ते बद्धलगा तेणं असंखेज्जा समएसमए अवहीरमाणा २ पलितोवमस्स असंखेअइभागमेत्तेणं कालेणं अवहीरंति नो चेवणं अपहिया सिया, मुक्कोल्लगा जहा पुढविकाइयाणं, आहारयतेयाकम्मा जहा पुढवीकाइयाणं वणफइकाइयाणं जहा पुढविकाइयाणं नवरं तेयाकम्मगा जहा ओहिया तेयाकम्मगा।
बेइंदियाणं भंते ! केवइया ओरालिया सरीरगा पं०?, गो०! दु० तं०-बद्धे० मुक्के०, तत्थ णंजे ते बद्धलगाते णं असंखेजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहि अवहीरंति कालतो खेत्ततो असंखेजाओ सेढीओ पयरस्सअसंखेजइभागो, तासिणं सेढिणं विक्खंभसूई असंखेजाओ जोयणकोडाकोडिओ असंखेजाइं सेढिवग्गमूलाई।
वृ. पृथिव्यप्तेजःसूत्रेषु बद्धान्यौदारिकशरीराणि असङ्खयेयानि, तत्रापि कालतः परिमाणचिन्तायां प्रतिसमयमैकशरीरापहारे सामस्त्येनासङ्ख्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतः परिमाणचिन्तायामसङ्खयेयालोकाः-आत्मीयावगाहनाभिरसङ्खयेया लोका व्याप्यन्ते, मुक्तान्यौधिकमुक्तवत्, तैजसकार्णानि बद्धानिबद्धौदारिकवत् मुक्तान्यौधिकमुक्तवत,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org