SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ पर्द-१२, उद्देशकः-, द्वार २८५ सर्वजीवास्तत्त्ववृत्त्या अनन्ता अपिअसत्कल्पनयादशसहस्राणि, तेषांचदशसहस्राणां वर्गोदश कोट्यःसतैजशरीरराणिचमुक्तान्यसत्कल्पनयादशलक्षप्रमाणानि,ततः सर्वजीवेभ्यः किल शतगुणानीति सर्वजीवेभ्योऽनन्तगुणान्युक्तानि, जीववर्गस्यच शततमे भागे वर्तन्ते, ततो जीववर्गस्यानन्तभागमात्राणि। एवं कार्मणशरीराण्यपिबद्धानिमुक्तानिच भावनीयानि, तैजसैः सहसमानसत्यत्वात् उक्तान्यौधिकानिपञ्चानि शरीराणि, सम्प्रति नैरयिकादिविशेषणविशेषितानि चिन्त्यन्ते मू. (१०२) नेरइयाणं मंते ! केवतिया ओरालियसरीरा पं०?, गो० ! दुविहा पं०, तं०–बोल्लगा य मुक्केलगाय, तत्य णंजे ते बद्धेलगाते णं नत्यि, तत्य णजे ते मुकेलगा तेणं अनंता जहा ओरालियमुक्केलगातहा माणियव्वा! . नेरइयाणं भंते ! केवइया वेउब्वियसरीरापं०?, गो० दु०, तं०-बद्धलगा यमुक्कोलगा य, तत्य णं जे ते बद्धलगा ते णं असंखेजा, असंखेज़ाहिं उस्सप्पिणिओसप्पिणिहि अवहीरंति कालतो, खेत्ततो असंखिजाओ सेढीओ पयरस्स असंखेजइमागो, तासिणं सेढीणं विक्खंभसूई अंगुलपढमवग्गमूलंबितीयवग्गमूलपडुप्पण्णं अहवणंअंगुलवितीयक्गमूलधणपमाणमेत्ताओ सेटीतो, तत्थ गंजे ते मुक्केलगातेणंजहा ओरालियस्स मुक्केलगा तहाभाणियवा। • नेरइयाणं भंते! केवइआआहारगसरीरा पं०?, गो० ! दु०, तं०-बद्धे० मुके०, एवं जहाओरालिए बहेलगा मुक्केलयाय भणियातहेव आहारगावि माणियव्वा, तेयाकम्मगाईजहा एएसिंचेव वेउब्बियाई। वृ. 'नेरइयाणं भंते!' इत्यादि, नैरयिकाणांबद्धान्यौदारिकशरीराणिनसन्ति, भवप्रत्ययतस्तेषामौदारिकशरीरासम्मवात, मुक्तान्यौधिकमुक्तौदारिकशरीरवत्, वैक्रियाणिवद्धानियावन्तो नैरयिकास्तावामाणानि, तानि चासन्येयानि, तदेवासार्खयेयत्वं कालक्षेत्राभ्यां प्ररूपयति'असंखेजाहिं' इत्यादि, कालतः परिमाणं प्रतिसमयमेकैकशरीरापहारे सामस्त्येनासत्येयाभिरुत्सपिण्यवसर्पिणीभिरपहियन्ते, किमुक्तं भवति? ___ असङ्ख्येयासूत्सर्पिण्यवसर्पिणीषु यावन्तः समयास्तावामाणानि, क्षेत्रतोऽसत्येयाः श्रेणयः, असङ्ख्येयासु श्रेणिषु यावन्त आकाशप्रदेशास्तावप्रमाणानीति भावः, अथ प्रतरेऽपि सकले असङ्ख्येयाः श्रेणयोभवन्तिप्रतरस्यार्द्धमागेत्रिभागादौचततः कियत्सङ्ख्याकास्ताः श्रेणय इत्याशवायां विशेषनिर्धारणार्थमाह-प्रतरस्यासक्येयमागः, किमुक्तं भवति? प्रतरस्यासङ्येयतमे मागे यावत्यः श्रेणयस्तावत्यः परिगृह्यन्ते, इदमन्यद्विशेषतरपिमाणं-'तासि णं सेढीणं विखंभसूई' इत्यादि, तासां श्रेणीना विष्कम्भतो-विस्तारमधिकृत्य सूचिः एकप्रादेशिकी श्रेणिरकुलप्रथमवर्गमूलंद्वितीयवर्गमूलगुणितं,इयमत्रभावना-इहप्रज्ञापकेन धनीकृतः सप्तरज्जुप्रमाणो लोकः पट्टिकादौस्थापनीयः, श्रेणिश्च रेखाकारेण दर्शनीया, दर्शयित्वा चैवंप्रमाणं वक्तव्यं-अङ्गुलप्रमाणमात्रस्य प्रदेशस्य क्षेत्रस्य यावान् प्रदेशराशिस्तस्यासल्येयानि वर्गमूलानि भवन्ति, तद्यथा-प्रथमं वर्गमूलं तस्यापि यद्वर्गमूलं तद् द्वितीयं वर्गमूलं तस्यापि यद् वर्गमूलं तत्तृतीयंवर्गमूलंएवमसङ्ख्येयानिवर्गमूलानि भवन्ति, तत्रप्रथमंयद्वर्गमूलं तद्वितीयेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy