________________
२८४
प्रज्ञापनाउपाङ्गसूत्र-१-१२/-1-1४०१ तत्परिगृह्यऊवधिआयतमुत्तरपार्वेसाक्षात्यते, ततोविस्तरतोऽपिपरिपूर्णाः सप्तरजवोभवन्ति, एवमेषलोकोघनीक्रियते, धनीकृतश्चसप्तरज्जुप्रमाणोभवति, यत्रचकचनघनत्वेन सप्तरजुप्रमाणता न पूर्यते तत्र बुध्या परिपूरणीयं, एतच्च पट्टिकादौ लिखित्वा दर्शयितव्यं, सिद्धान्ते च यत्र कवचनापिश्रेणे प्रतरस्यवाग्रहणंतत्रसत्राप्येवंधनीकृतस्य लोकस्य सप्तरजुप्रमाणस्या-वसातव्यं, मुक्तान्यौदारिकवद्भावनीयानि ।
आहारकविषयं सूत्र केवइयाणंभंते! आहारगसरीरगा इत्यादि, 'बद्धानि सिय अस्थि सिय नत्यि' इति अस्तीति निपातो बहुवचनगर्भः कदाचित्सन्ति कदाचित् न सन्तीत्यर्थः, यस्मादन्तरमाहारकशरीरस्य जघन्यत एकः समयः उत्कर्षतः षण्मासाः, उक्तंच॥१॥ "आहारगाइंलोएछम्मासे जान होतिविकयाइ।
उकोसेणं नियमाएवं समयं जहन्नेणं ।" इति, यदापि भवन्तितदाऽपिजघन्यतः एकंववाउत्कर्षतः सहपृथकत्वं, मुक्तान्यौदारिकवत्
तैजसविषयं सूत्रमाह-'केवइयाणंभंते! तेयगसरीरया' इत्यादि, तत्रबद्धान्यनन्तानि, अनन्तत्वं कालक्षेत्रद्रव्यैर्निरूपयति-'अनंताहि' इत्यादि, कालतः परिमाणमन्तोत्सपिण्यवसर्पिणीसमयप्रमाणानि क्षेत्रतोऽनन्तलोकप्रमाणाकाशखण्डप्रदेशपरिमाणानि, द्रव्यतः परिमाणं सिद्धेभ्योऽनन्तगुणानि,तैजसंहिशरीरंसर्वसंसारिजीवानांप्रत्येकं, संसारिणश्चजीवा सिद्धेभ्योऽनन्तगुणाः ततस्तैजसशरीराण्यपि सिद्धेभ्योऽनन्तगुणानि भवन्ति, 'सन्चजीवअनंतमागूणा' इति सर्वजीवानां योऽनन्ततमो भांगस्तेनोनानि, इयमत्र भावना-सिद्धानां तैजसशरीरं न विद्यते, सर्वशरीरातीतत्वात् तेषां, सिद्धार्य सर्वजीवानामनन्तमागे, ततस्तेनोनानि सर्वजीवानामनन्तभागोनानि भवन्ति, मुक्तानि अनन्तानि, तजेवानन्तत्वं कालक्षेत्रद्रव्यैः प्ररूपयति-'अनंताहिं इत्यादि, । कालक्षेत्रसूत्रेप्राग्वत्, द्रव्यतः परिमाणं सर्वजीवेभ्योऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इह एकैकस्य संसारिजीवस्य एकैकं तैजसशरीरं, तानि च जीवैर्विप्रमुक्तानि सन्ति प्रागुक्तयुक्तेरनन्तभेदभिन्नानि भवन्ति, तेषांचासङ्ख्येयं कालं यावदवस्थानं, तावताच कालेन जीवैर्विप्रमुक्तान्यन्यानि तैजसशरीराणि प्रतिजीवमसङ्ख्येयानि अवाप्यन्ते, तेषामपि प्रत्येक प्रागुक्तयुक्त्याअनन्तभेदमित्रतेतिभवन्ति सर्वजीवेभ्योऽनन्तगुणानि, तर्किजीववर्गप्रमाणानि भवेयुरत आह
_ 'जीववग्गस्सअनंतभागे इति,जीववर्गस्थानन्तभागप्रमाणानि,जीववर्गप्रमाणानिकस्मान भवन्तीति चेत्, उच्यते, यदि एकैकस्य जीवस्य सर्वजीवराशिप्रमाणानि किञ्चित्समधिकानि वा भवेयुर्यन सिद्धानन्तमागपूरणं भवति ततो जीववर्गप्रमाणानि भवन्ति, वर्गो हि तेनैव राशिना तस्य राशेर्गुणने भवति, यथा चतुष्कस्य चतुष्केन गुणने षोडशात्मको वर्ग इति, न चैकैकस्य जीवस्य सर्वजीवप्रमाणानि किञ्चित्समधिकानि वा तैजसशरीराणि किन्वतिस्तोकानि, तान्यपि असद्धयेयकालावसअथायीनीति, तावताकालेनयान्यप्यन्यानि भवन्तितान्यपिस्तोकानि, कालस्य स्तोकत्वात्, ततो जीववर्गप्रमाणानि न भवन्ति, किन्तु जीववर्गस्यानन्तभागमात्राणि, अनन्तभागप्रमाणतायांच पूर्वाचार्यप्रदर्शितमिदं निदर्शनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org