________________
२१४
प्रज्ञापन्नाउपासूत्र-१-५/-11३२५
अनंता०, से केपट्टेणं०? गोयमा! जहन्नीगाहणए पोग्गले जहन्नीगाहणगस्स पोग्गलस्सदचठ्ठयाए तुल्ले पएसट्टयाएछट्टाणवडिए ओगाहणट्ठयाए तुल्ले ठिईए चउवाणवडिएवण्णाइ उवरिलफाहि य छट्ठाणवडिए, उक्कोसोगाहणएविएवं चेव, नवरं ठिईए तुल्ले,
अजहन्नमणुक्कोसोगाहणगाणं भंते ! पोग्गलाणं पुच्छा, गोयमा! अनंता०, से केगडेणं० गोयमा! अजहन्त्रमणुक्कोसोगाहणए पोग्गले अजहन्नमणुक्कोसोगाहणागस्स पोग्गलस्स दबट्टयाए तुल्ले पएसट्टयाए छट्टाणवडिए ओगाहणट्टयाए चउट्ठाणवडिए टिईए चउट्ठाणवडिए वष्णाइ अट्ठफासपजेवि यछट्ठाणवडिए, जहन्नठिइयाणं भंते! पोग्गलाणं पुच्छा, गोयमा! अनंता०, से केणद्वेणं०?, गोयमा! जहन्नठिइएपोग्गलेजहन्नठिइयस्सपोग्गलस्सदबट्टयाए तुल्ले परमट्टयाए छट्ठाणबडिएओगाहणट्टयाए चउठाणवडिएठिईए तुल्लेवण्णाइ अट्ठफासपञ्जवेहि यछट्टापड़िए, एवं उक्कोसठिइएवि, अजहन्नमणुकोसठिइएवि एवं चेव, नवरं ठिईएवि तुल्ले वण्णाइ अट्टाफासपञ्जवेहि यछट्ठाणवडिए, एवं उक्कोसठिइएवि, अजहन्नमणुकोसठिएविएवं चेव, नवरं ठिईएवि चउट्ठाणवडिए,
जहन्नगुणकालयाणं भंते ! पोग्गलाणं केवइया पजवा पन्नत्ता?, गोयमा! अनंता०, से केणढेणं०?, गोयमा! जहन्नगुणकालए पोग्गले जहन्नगुणकालयस्स पोग्गलस्स दबट्टयाएतुल्ले पएसट्टयाए ओगाहणट्ठयाएछउट्ठाणवडिएठिईएचउठाणवडिएकालवत्रपनवेहिं तुल्ले अवसेसेहि वन्नगंधरसफासपजवेहि य छट्ठाणवडिए, से तेणटेणं गोयमा! एवं चुनइ-जहन्नगुणकालयाणं पोग्गलाणं अनंता पञ्जवा पन्नत्ता, एवं उक्कोसगुणकालएवि, अजहन्नमणुक्कोसगुणकालएविएवं चेव, नवरं सहाणे छट्ठाणवडिए, एवं जहा कालवनपजवाणं वत्तब्बया भणिया तहा संसाणवि वन्नगंधरसफासाणं वत्तव्वया भाणियव्वा जाव अजहन्नमणुक्कोसलुक्खे सट्ठाणे छट्ठाणवडिए।
सेत्तं रूविअजीवपजवा, सेतं अजीवपज्जवा पन्नवणाए भगवईए विसेसपयं समतं ५।
वृ. शेषं सूत्रमापदपरिसमाप्तेः प्रागुक्तभावनाऽनुसारेण स्वयमुपयुज्य परिभावनीयं सुगमत्वात् नवरं जघन्यप्रदेशकाः स्कन्धाः द्विप्रदेशका उत्कृष्टप्रदेशकाःसर्वोत्कृष्टानन्तप्रदेशाः ।।
पदं - ५ - समाप्तम् मुनी दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापना उपाङ्ग सूत्रे पंचम पदस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता ।
पदं-६- "व्युत्क्रान्ति" (उपपात - उद्वर्तना) वृ. तदेवं व्याख्यातं पञ्चमं पदम् ।। सम्प्रति षष्ठमारभ्यते, तस्य चायमभिसम्बन्धःइहानन्तरपदे औदयिकक्षायोपशमिकक्षायिकभावाश्रयं पर्यायपरिमाणावधारणप्रतिपादितं,इह त्वौदयिकक्षायोपशमिकविषयाः सत्त्वानामुपपातविरहादयश्चिन्त्यन्ते, तत्रादावियमधिकारसङ्ग्रहणिगाथा
-पदं-६-दारं- १::- "बारस" मू. (३२६) बारस चउवीसाईसअंतरं एगसमय कत्तो य।
उब्बट्टण परभवियाउयं च अटेव आगरिसा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org