________________
२१५
पदं-६, उद्देशकः-, द्वारं-१
१. 'बारस चउवीसाई' इत्यादि,प्रथमंगतिषुसामान्यतः उपपातविरहस्य उद्वर्तनाविरहस्य चद्वादश मुहूर्ताःप्रमाणं वक्तव्यं, तदनन्तरं नैरयिकादिषु भेदेषु उपपातविरहस्योद्वर्तनाविरहस्य चचतुर्विंशतिर्मुहूर्ताः गतिषुप्रत्येकमादौवक्तव्याः, ततः संतरं ति सान्तरं नैरयिकादयःउत्पद्यन्ते निरन्तरं चेति वक्तव्यं, तदनन्तरमेकसमयेन नैरयिकादयः
प्रत्येकं कति उत्पद्यन्ते कति वोद्वर्त्तन्ते इति चिन्तनीयं, ततः कुत उत्पद्यन्ते नारकादय इति चिन्त्यते, तत 'उब्बट्टणा' इति नैरयिकादय उद्वत्ताः सन्तः कुत्रोत्पद्यन्ते इति वक्तव्यं, तदनन्तरं कतिभागावशेषेऽनुभूयमानभवायुषि जीवाः पारभविकमायुर्वजन्तीतिवक्तव्यं, तथा कतिभिराकर्षेरुत्कर्षतः आयुर्बन्धकाइति चिन्तायांअष्टावकर्षावक्तव्याः । एषसङ्ग्रहणिगाथासङ्ख्येयपार्थः
मू. (३२७) निरयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा! जहन्नेणं एवं समयंउकोसेणं बारस मुहुत्ता तिरियगईणं भंते! केवइयंकालं विरहिया उववाएणं पनत्ता?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं बारस मुहुत्ता । मणुयगईणं भंते! केवइयं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं बारस मुहुत्ता । देवगईणं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं बारस मुहुत्ता । सिद्धिगईणं भंते ! केवइयं कालं विरहिया सिझणाए पन्नत्ता?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं छम्मासा।
निरयगईणं भंते ! केवइयं कालं विरहिया उव्वट्टणाए पन्नत्ता?, गोयमा ! जहन्नेणं एक समयं उक्कोसेणं बारस मुहुत्ता । तिरियगईणंभंते! केवइयं कालं विरहिया उबट्टणाए पनत्ता?, गोयमा! जहन्त्रेणं एगं समयं उक्कोसेण बारस मुहुत्ता । मणुयगई णंभंते ! केवइयं कालं विरहिया उन्वट्टणाए पन्नत्ता?, गोयमा ! जहन्त्रेणं एगं समयं उक्कोसेणं बारस मुहुत्ता । देवगई णं भंते ! केवइयंकालं विरहिया उब्वट्टणाए पन्नत्ता?, गो० जहन्नेणं एगसमयंउकोसेणंबारस मुहता दारं।
वृ.एनमेव क्रमेण विवरीषुराह-'निरयगई णं भंते ! केवइयं कालं विरहिया उववाएणं पन्नत्ता' इत्यादि, निरयगतिनाम-नरकगतिनामकर्मोदयजनितो जीवस्यौदयिको भावः, सचैकः सप्तपृथिवीव्यापी चेति एकवचनं, सप्तानांच पऋतिवीनांपरिग्रहः,णमिति वाक्यालङ्कारे, भदन्तेति गुर्वामन्त्रणे परमकल्याणयोगिन् ! 'केवइयंति कियन्तं कालं विरहिता-शून्या 'उपपातेन' उपपतनमुपपातःतदन्यगतिकानां सत्त्वानां नारकत्वेनोत्पाद इति भावः तेन 'प्रज्ञप्ता' प्ररूपिता भगवताऽन्यैश्च ऋषभादिभिस्तीर्थकरैः, एवं प्रश्ने कृते भगवानाह
गौतम!जघन्यत एकसमयं यावत् उत्कर्षतोद्वादशमुहूर्तान्, अत्रमुग्धप्रेरक आह-नन्वेकस्यामपि पृथिव्यामग्रे द्वादशमुहूर्तप्रमाण उपपातविरहो न वक्ष्यते, चतुर्विंशतिमुहूर्तादिप्रमाणस्य वक्ष्यमाणत्वात्, ततः कथं सर्वपृथिवीसमुदायेऽपिद्वादशमुहूर्तप्रमाणं, 'प्रत्येकमभावेसमुदायेऽ(प्य)भावादिति न्यायस्य श्रवणात्, तदयुक्तं, वस्तुतत्त्नवापरिज्ञानात्, यद्यपि हि नामरलप्रभादिष्वेकैकनिर्धारणेन चतुर्विंशतिमुहूतादिप्रमाणउपपातविरहोवक्ष्यते तथापि यदा सप्तापिपृथिवीः समुदिताः अपेक्ष्योपपातविरहश्चिन्त्यते तदास द्वादशमुहूर्तप्रमाण एव लभ्यते, द्वादशमुहूर्त्तानन्तरं अवश्यमन्यतरस्यां पृथिव्यामुत्पादसंभवात्, तथा केवलवेदसोपलब्धेः, यस्तु 'प्रत्येकमभावे समुदायेऽप्यभाव इतिन्यायःसकारणकार्यधर्मानुगमचिन्तायांनान्यत्रेत्यदोषः,यथा नरकगतिर्वादश मुहूर्तातानुत्कर्षतः उपपातेन विरहिता एवं तिर्यग्मनुष्यदेवगतयोऽपि, सिद्धिगतिस्तूत्कर्षतः षड्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org