________________
पदं -५, उद्देशकः --, द्वारजघन्याभिनिबोधिकतिर्यक्पञ्चेन्द्रियसूत्रे '
हिए नाणवडिए' इति, असङ्खयेयवर्षायुषोऽपि हि तिर्यक्पञ्चेन्द्रियप्स स्वभूमिकानुसारेण जन्मन्ये आभिनिबोधिकश्रुतज्ञाने लभ्येते ततः सवयेयवर्षायुषोऽसङ्खयेयवर्षायुषश्च जघन्याधिनिबोधिकश्रुतज्ञानसंभवाद् भवन्ति स्थित्या चतुःस्थानपतिताः, उत्कृष्टाभिनिबोधिकज्ञानसूत्रे स्थित्या च त्रिस्थानपतिता वक्तव्याः । यत इह यस्योत्कृष्टे आभिनिबोधिकश्रुतज्ञाने स नियमात सवयेयवर्षायुष्कः२ स्थित्यापि त्रिस्थानपतित एव यथोक्तं प्राक्, अवधिसूो विभङ्गसूत्रेऽपि स्थित्या त्रिस्थानपतितः, किं कारणम् उच्यते, असङ्घयेयवर्षायुषोऽवधिविभङ्गासंभवात्, आह चमूलटीकाकारः 'ओहिविभङ्गेसुनियमा तिहाणवडिए, किं कारणं? भन्नइ, ओहिविभङ्गा असंखेजवासायस्स नस्थित्तिजघन्यावगाहनमनुष्यसूत्रे 'ठिईए तिट्टाणवडिए' इति तिर्यक्पञ्चेन्द्रियवत्,
म. (३२०) जहन्नोगाहणगाणं भंते ! मणुस्साणं केवइया पजवा पनत्ता ?, गोयमा ! अनंता पज्जवा पन्नत्ता, से केणटेणं भंते ! एवं वुच्चइ-जहन्नीगाहणगाणं मणुस्साणं अनंता पञ्जवा पत्रता?, गोयमा ! जहन्नोगाहणए मणूसे जहन्नोगाहणगस्स मणूसस्स दवट्ठाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए तुल्ले ठिईएतिहाणवडिए वनगंधरसफासपज्जवेहिं तिहिं नाणेहिं दोहिं अनाणेहिं तिहिं दंसणेहिं छट्टाणवडिए, उक्कोसोगाहणएवि एवं वेव, नवरं ठिईए सिय हीणे सियतुल्ले सिय अमहिए, जइ हीणे असंखिजइभागहीणे अह अब्भहिए असंखेज्जइभागअब्भहिए, दो नाणा दो अन्नाणा दो दंसणा। अजहन्नमणुक्कोसोगाहणएविएवं चैव, नवरं ओगाहणठ्ठयाए चउट्ठाणवडिए, ठिईए चउट्ठा- णवडिए आइलेहिं चउहि नाणेहिं छट्ठाणवडिए, केवलनाणपनवेहिं तुल्ले, तिहिं अनाणेहिं तिहिं दंसणेहिं छहाणवडिए, केवलदसणपजचेहिं तुल्ले ।
जहन्नठिइयाणं भंते ! मणुस्साणं केवइया पञ्जवा पन्नत्ता ?, गोयमा ! अनंता पजवा पन्नत्ता, से केणद्वेणं भंते ! एवं वुच्चइ ?, गोयमा ! जहन्नठिइए मणुस्से जहन्नठियस्स मणुस्सस्स दबट्टयाए तुल्ले पएसट्टयए तुल्ले ओगाहणट्टयाए चउहाणवडिएठिईए तुल्लो वनगंधरफासपनवेहिं दोहिं अन्नाणेहिं दोहिं दसणेहिं छहाणवडिए, एवं उक्कोसठिइएवि, नवरं दो नाणा दो अन्नाणा दो दंसणा, अजहन्नमणुक्कोसठिइएवि एवं चेव, नवरं ठिईए चउट्ठाणवडिए ओगाहणट्ठयाए चउट्ठाणवडिए आइल्लेहिं चउहिं नाणेहिंछट्ठाणवडिए केवलनाणपजवेहं तुल्लेतिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए केवलदंसणपज्जवेहिं तुल्ले । जहन्नगुणकालयाणं भंते ! मणुस्साणं केळइया पजवा प० गो० अनंता पज्जवा पन्नत्ता से केणद्वेणं भंते ! एवं वुच्छाइ?, गोयमा! जहन्त्रगुणकालए मणूसे जहन्नगुणकालगस्स मणुस्सस्स दव्वट्ठाए तुल्ले पएसठ्ठयाए तुल्ले ओगाहणट्ठयाए चउट्टाणवडिए ठिईएचउट्ठाणवडिएकालवनपज्जवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपज्जवेहिं छट्ठाणविएछउहिं नाणेहिं छट्ठाणवडिए केवलनाणपज्जवेहिं तुल्ले तिहिं अन्नाणेहिं तिहिं दंसणेहिं छट्ठाणवडिए केवलदंसणपज्जवेहिं तुल्ले, एवं उक्कोसगुणकालएवि, अजहन्मणुक्कोसगुणकालएविएवं चेव, नवरं सट्ठाणे छट्ठाणवडिए, एवं पंच वन्ना दो गंधा पंच रसा अट्ट फासा भा०
जहन्नाभिनिबोहियनाणीणंमणुस्साणं केवइया पज्जवा पन्नत्ता?, गोयमा! अनंता पजवा पन्नत्ता, सेकेणटेणं भंते! एवं वुच्चइ?, गोयमा! जहन्नाभिनिबोहियणाणी मनसे जहन्नाभिनिबोहियणाणिस्स मणुस्सस्स दवट्ठयाए तुल्ले पएसट्टयाए तुल्ले गाहणट्टयाए चउहाणवडिए ठिईए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org