________________
प्रज्ञापनाउपाङ्गसूत्र १.५/-1-1३१९
चट्ठाणवद्धिए, सहाणे छट्ठाणवडिए, एवं सुचनाणीवि,
जहन्नोहिनाणीणं भंते! पंचिंदियतिरिक्खजोणियाणपुच्छा, गोयमा अनंतापजवापन्नत्ता, सेकेणट्टेणं भंते! एवं बुच्चइ?, गोयमा! जहन्नोहिनाणी पंचिंदियतिरिक्खजोणिए जहन्नोहिनाणिस्स पंचिंदियतिरिक्खजोणियस्स दबट्टयाएतुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउहाणवडिएठिईए तिहाणवडिए वन्नगंधरसफासपज्जवेहिं आभिनिबोहियनाणसुयनाणपज्जवेहि छट्ठाणवडिए ओहिनाणपनवेहिं तुल्ले, अन्नाणा नस्थि, चक्खुदंसणपज्जवेहिं अचखुदंसणपनवेहिं य ओहिदसणपजेहिं छट्ठाणवडिए, एवं उक्कोसोहिनाणीवि।
अजहन्नोकोसोहिनाणीविएवं वेव, नवर सट्टाणे छदाणवडिए, जहाआभिनिबोहियनाणी तहा मइअन्नाणी सुयअन्नाणी य, जहा ओहिनाणी तहा विभंगनाणीवि, चक्खुदंसणी अचक्खुदंसणी य जहा आभिनिबोहियाणी, ओहिदसणी जहा ओहिनाणी, जत्थ नाणा तत्थ अन्नाणा नस्थि जत्थ अन्नाणा तत्थ नाणा नत्स्थि, जत्थ दंसणा तत्थ नानावि अन्नाणावि अस्थिति भाणियव्वं ।
वृ. इह तिर्यक्पञ्चेन्द्रियः सङ्ख्येयवर्षायुष्क एव जघन्यावगाहनो भवति, नाऽसङ्ग्येयवर्षायुष्कः, किं कारणंइति चेत्, उच्यते, असङ्ख्येयवर्षायुषोहि महाशरीराः कङ्ककुक्षिपरिणामत्वात् पुष्टाहाराःप्रबलधातूपचयाः ततस्तेषांभूयान् शुक्रनिषेको भवति शुक्रनिषेकानुसारेण च तिर्यग्मनुष्याणमुत्पत्तिसमयेऽवगाहेनेति न तेषांजघन्यावगाहना लभ्यते किं तुसङ्खयेयवर्षायुषां, सङ्ख्येयवर्षायुशषश्च स्थित्या त्रिस्थानपतिताः, एतच्च भावितंप्राक, ततउक्तंस्थित्या त्रिस्थानपतिता इति,।
'दोहिं नाणेहिं दोहिं अन्नाणेहिं' इति ।
जघन्यावगाहनोहितिर्यक्पञ्चेन्द्रियः सङ्घयेयवर्षायुष्कोऽपर्याप्तो भवति सोऽपि चाल्पकायेषु मध्ये समुत्पद्यमानस्ततस्तस्यावधिविमङ्गज्ञानासंभात्द्वेज्ञानेद्वेअज्ञाने उक्ते,यस्तुविभङ्गज्ञानसहितो नरकादुद्ध त्य सङ्खयेयवर्षायुष्केषु तिर्यकपञ्चेन्द्रियेषु मध्ये समुत्पद्यमानो वक्ष्यते स महाकायेषूत्पद्यमानो द्रष्टव्यः नाल्पकायेषु, तथास्वाभाव्यात्, अन्यथाऽधिकृतसूत्रविरोधः, उत्कृष्टावगाहनतिर्यक्पञ्चेन्द्रियसूत्रे 'तिहिनाणेहिं तिहिं अन्नाणेहिं' इति त्रिभिज्ञनिस्त्रिभिरज्ञानेश्वषट्स्थानपतिताः, तत्र त्रीणिअज्ञानानि कथमिति चेत्, उच्यते, उह यस्य योजनसहनं शरीरावगाहना स उत्कृष्टावगाहनः सच सङ्ख्येयवर्षायुष्क एव भवति पर्याप्तश्च, तेन तस्य त्रीणि ज्ञानानि त्रीण्यत्रानानि च संभवन्ति, स्थित्याऽपि चासावुत्कृष्टावगाहनःत्रिस्थानपतितः, सङ्ख्येयवर्षायुष्कत्वात्, अजघन्योत्कृष्टावगाहनसूत्रेण स्थित्या चतुःस्थानपतितः, यतोऽजधन्योत्कृष्टवगाहनोऽसङ्खयेयवर्षायुष्कोऽपि लभ्यते, तत्रोपपद्यते प्रागुक्तयुक्तया चतुःस्थानपतितत्वं, जघन्यस्थितिकतिर्यक्पञ्चेन्द्रियसूत्रे द्वे अज्ञाने एव वक्तव्ये न तु ज्ञाने, यतोसौ जघन्यस्तितिको लब्ध्यपर्याप्तक एव भवति न च तन्मध्ये सासादनसम्यग्दृष्टरुत्पाद इति, उत्कृष्टस्थितिकतिर्यक्पञ्चेन्द्रियसूत्रे
दो नाणा दो अन्नाणा' इति, उत्कृष्टस्थितिको हि तिर्यक्पञ्चेन्द्रियस्त्रिपल्योपमस्थितिको भवति, तस्य च द्वे अज्ञाने तावनियमेन यदा पुनःषण्मासावशेषायुर्वैमानिकेषु बद्धायुष्को भवति तदातस्यद्वज्ञाने लभ्येतेअत उक्तं द्वेज्ञानेद्वेअज्ञाने इति, अजधन्योत्कृष्टस्तितिकतिर्यक्पञ्चेन्द्रियसूत्रे 'ठीईए चउट्ठाणवडिए' इति अजघन्योत्कृष्टस्थितिको हि तिर्यक्पञ्चेन्द्रियः सङ्घयेयवर्षायुष्कोऽपि लभ्यते असङ्खयेयवर्षायुष्कोऽपि समयोनत्रिपल्योपमस्थितिकः ततश्चतुःस्थानपतितः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org