________________
पद -५, उद्देशकः-, द्वार
_ १९९ वृ. एवमसुरकुमारादिसूत्राण्यपि भावनीयानि प्रायः समानगमत्वात् ।
मू. (३१७) जहन्नोगाहणाणं भंते ! पुढविकाइयाणं केवइया पज्जवा पनत्ता?, गोयमा! अनंता पज्जवा पन्नत्ता, सेकेणतुणं भंते! एवं वुच्चइ जहन्नीगाहणाणं पुढविकाइयाणं अनंतापजवा पन्नत्ता?, गोयमा ! जहन्नोगाहणए पुढविकाइए जहन्नोगाणहस्स पुढविकाइयस्स दव्वट्ठाए तुल्ले पएसट्टयाए तुल्लो ओगाहणट्टयाए तुल्लेठिईए तिहाणवडिए वनगंधरसफासपज्जवेहिं दोहिं अन्नाणेहिं अचखुंदसणपञ्जवेहि य छटाणवडिए, एवं उक्कोसोगाणएवि, अजहन्नमणुकोसोंगा- हणएवि एवं चेव, नवरं सहाणे चउट्ठाणवडिए,
जहन्नठिइयाणं पुढविकाइयाणं पुच्छा गोयमा! अनंता पजवा पन्नत्ता, से केणडेणं भंते! एवं वुच्चइ जहन्नठिइयाणं पुढविकाइयाणं अनंता पज्जवा पन्नत्ता!, गोयमा! जहन्नठिइए पुढविकाइए जहन्नठिइयस्स पुढविकाइयस्स दवट्ठयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तुल्ले वन्नगंधरसफासपज्जवेहि मतिअन्नाण सुयअन्नाण० अचक्खुदंसणपज्जवेहिंछट्ठाणवडिए, एवं उक्कोसठिइएवि, अजहन्नमणुक्कोसठिइएविएवं चेव, नवरं सट्ठाणे तिहाणवडिए।
जहन्नगुणकालयाणं भंते ! पुढविकाइयाणं पुच्छा गोयमा ! अनंता पजवा पन्नत्ता, से केणट्टेणं भंते ! एवं वुच्चइ जहन्नगुणकालयाणं पुढविकाइयाणं अनंता पजवा पन्नत्ता, गोयमा! जहन्नगुण-कालए पुढविकाइएजहन्नगुणनकालगस्स पुढविकायस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिढाणवडिए कालवन्नपजवेहिं तुल्ले अवसेसेहिं वन्नगंधरसफासपज्जवेहिं छट्टाणवडिए दोहिं अन्नाणेहिं अचक्खुदसणपजवेहि य छट्ठाणवडिए, एवं उक्कोसगुणकालएवि, अजहन्नमणुकोसगुणकालएवि एवं चेव, नवरं सट्टाणे छट्ठाणवडिए, एवं पंच वन्ना दो गंधा पंच रसा अट्ट फासा भाणियब्बा।
जहन्नमतिअनाणीणं भंते ! पुढविकाइयाणं पुच्छा गोयमा ! अनंता पजवा पन्नत्ता, से केणटेणं भंते! एवं वुमइ जहन्नमतिअन्नाणीणं पुढविकाइयाणं अनंता पजवा पन्नत्ता?, गोयमा जहन्नमतिअनाणी पुढविकाइए जहन्नमतिअनाणिस्स पुढविकाइयस्स दबट्टयाए तुल्ले पएसट्टयाए तुल्ले ओगाहणट्टयाए चउट्ठाणवडिए ठिईए तिट्ठाणवडिए वन्नगंधरसफासपञ्जवेहिं छट्ठाणवडिए मइअन्नाणवज्जवेहिं तुल्ले सुयअन्नाणपज्जवेहिं अचखुदंसणपज्जवेहिं छट्ठाणवडिए
एवं उक्कोसमइअन्नाणीवि, अजहन्नमणुकोसमइअन्नाणीवि एवं चेव, नवरं सट्टाणे छट्ठाणवडिए, एवं सुयअन्नाणीवि अचखुदंसणीवि एवं चेव जाव वणफइकाइया।
वृ. जघन्यावगाहनादिपृथिव्यादिसूत्रे स्थित्या त्रिस्थानपतितत्वं सङ्ख्येयवर्षायुष्कत्वात्, एतच्च प्रागेव सामान्यपृथिवीकायिकसूत्रे भावितं, पर्यायचिन्तायामज्ञाने एव मत्यज्ञानश्रुताज्ञानलक्षणेवक्तव्ये न तु ज्ञाने, तेषां सम्यकत्वसल्य तेषुमध्ये सम्यकत्वसहितस्य चोत्पादासंभवात् 'उभयाभावो पुढवाइएसु' इति वचनात्, अत एवैतदेवोक्तमत्र ‘दोहिं अन्नाणेहि' इति ।
मू. (३१८) जहन्नोगाहणगाणं भंते! बेइंदियाणंपुच्छा गोयमा! अनंता पजवा पन्नत्ता, से केणद्वेणं भंते ! एवं वुच्चइ जहन्नोगाहणगाणं बेइंदियाणं अनंता पजवा पन्नत्ता!, गोयमा ! जहन्नोगाहणए बेइंदिएजहन्नीगाहणस्स बेइंदियस्स दव्वट्ठाएतुल्ले पएसट्टयाएतुल्ले ओगाहणट्ठायए तुल्ले ठिईए तिट्ठाणवडिए वन्नगंधरसफासपञ्जवेहिं दोहिंनाणाहें दोहिं अन्नाणेहिं अचक्खुदंसणपज्जवेहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org