________________
१७७
पदं-३, उद्देशकः-, द्वार-२७ विशेषाधिकाः, सिद्धानमापि तत्र प्रक्षेपात् ९८॥
पदं-३- समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापनाउपासूत्रे तृतीयपदस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता।
पदं-४-स्थितिः) मू. (२९८) नेरइयाणंभंते! केवइयंकालंठिईपनत्ता?, गोयमा! जहन्नेणंदसवाससहस्साई, उक्कोसेणं तेत्तीसं सागरोवमाई। अपञ्जत्तनेरइयाणं भंते ! केवइयं कालं ठिई पनत्ता?, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणवि अंतोमुहुत्तं । पज्जत्तगनेरइयाणं केवइयं कालं ठिई पनत्ता?, गोयमा! जहन्नेणं दसवाससहस्साइंअंतोमुत्तूणाई, उक्कोसेणं तेत्तीसं सागरोवमाइंअंतोमुहुतूणाई
रयणप्पभापुढविनेरइयाणंभंते! केवइयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दसवाससहस्साइंउक्कोसेणं सागरोवमं, अपजत्तरयणप्पभापुढविनेरइयाणं भंते! केवइयंकालं ठिई पन्नत्ता गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणावि अंतोमुहत्तं, पज्जत्तरयणप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पनत्ता?, गोयमा ! जहन्नेणं दस वाससहस्साई अंतोमुहत्तूणाई उक्कोसेणं सागरोवमं अंतोमुहत्तूणं ।। सकरप्पभापुढविनेरइयाणंभंते केवइयं कालं ठिई पन्नत्ता? गोयमा जहन्नेणं एगं सागरोवम उक्कोसेणं तिन्नि सागरोवमाइं, अपजत्तयसक्करप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणवि अंतोमुहत्तं, पजत्तयसक्करप्पभापुढविने-रइयाणं भंते! केवइयंकालं ठिईपत्रता?, गोयमा! जहन्नेणंसागरोवमं अंतोमुहुत्तूणं उक्कोसेणं तिनि सागरोवमाइं अंतोमुहुत्तूणाई ।।
वालुयप्पभापुढविनेरइयाणं भंते! केवइयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं तिन्नि सागरोवमाई उक्कोसेणं सत्त सागरोवमाई, अपज्जत्तयवालुयप्पभापुढविनेरइयाणं मंते ! केवइयं कालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोस्सेविअंतोमुहत्तं, पजत्तयवालुयप्पभापुढविनरइयाणं भंते! केवइयंकालं ठिई पनत्ता?, गोयमा! जहन्नेणंतिन्निसागरोवमाइंअंतोमुहतूणाई उकोसेणं सत्त सागरोवमाइं अंतोमुहुत्तूणाई।। पंकप्पभापुढविनेरइयाणं भंते! केवइयं कालं ठिई पन्नता ?, गोयमा ! जहन्नेणं सत्त सागरोवमाई उक्कोसेणं दस सागरोवमाई, अपनत्तयपंकप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता?, होयमा ! जहन्नेणवि अंतोमुहत्तं उक्कोसेणवि अंतोमुहत्तं, पजत्तयपंकप्पभापुढ-िवनेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ?, गोयमा जहन्त्रेणं सत्त सागरोवमाइं अंतोमुत्तूणाई उक्कोसेणं दस सागरोवमाइं अंतोमुत्तूणाई॥
धूमप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पनत्ता?, गोयमा ! जहन्नेणं दस सागरोवमाई उक्कोसेणं सत्तरससागरोवमाइं, अपज्जत्तयधूमप्पभापुढविनेरइयाणं भंते ! केवइयं कालं ठिई पनत्ता गोयमा ! जहन्त्रेणवि अंतोमुत्तं उक्कोसेणवि अंतोमुहत्तं, पञ्जत्तगधूमप्पभापुढविनेरइयाणभंते! केवइयंकालं ठिईपन्नत्ता?, गोयमाजहन्नेणं दस सागरोवमाई अंतीमुहूत्तूणाई उक्कोसेणं सत्तर- सागरोवमाइं अंतोमुहुत्तूणाई। तमप्पभापुढविनेरइयाणं भंते ! |10|12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org