________________
प्रज्ञापनाउपाङ्गसूत्रं-१- ३/-/२६/२९६ अन्यग्रहणान्यमोक्षणद्वारेण बहवो द्विकसंयोगा लभ्यन्ते इति भवन्त्येकप्रदेशावगाढेभ्यो द्विप्रदेशावगाढानि पुद्गलद्रव्याणि सङ्घयेयगुणानि एवं तेभ्योऽपि त्रिप्रदेशावगाढानि एवमुत्तरोत्तरं यावदुत्कृष्टसङ्घत्येयप्रदेशावगाढानि, ततः स्थितमेतत्-एकप्रदेशावगाढेभ्यः सङ्घयेयप्रदेशावगाढा: पुद्गलाः द्रव्यार्थतया सङ्घयेयगुणा इति,
-इति तेभ्यो सङ्घयेयप्रदेशावगाढाः पुद्गला द्रव्यार्थतया असङ्केययगुणाः, असङ्ख्यातस्यासह्वयातभेदभिन्नत्वात्, द्रव्यार्थतासूत्रं प्रदेशार्थतासूत्रं द्रव्यपर्यायार्थतासूत्रं च सुगमत्वात् स्वयं भावनीयं, कालभावसूत्राण्यपि सुगमत्वात् स्वयं भावयितव्यानि, नवरं 'जहा पोग्गला तहा भाणियव्वा' इति यथा प्राक् सामान्यतः पुद्गला उक्तास्तथा एकगुणकालकादयोऽपि वक्तव्याः, ते चैवम् - यतः 'सव्वत्योवा अनंतपएसिआ खंधा एगगुणकालगा, परमाणुपुग्गला दव्वट्टयाए एगगुणकालग अनंतगुणा, संखिपएसिया खंधा एगगुणकालगा संखिजगुणा, असंखिज्जपएसिआ खंधा एगगुणकालगा असंखिजगुणा ।
१७०
पट्टयाए सव्वत्थोवा अनंतपएसिआ खंधा एगगुणकालगा, परमाणुपुग्गला एगगुणकालगा अनंतगुणा इत्यादि' एवं सङ्घयेयगुणकालकानमसङ्घयेयगुणकालकानमनन्तगुणकालकानामपि वाच्यं, एवं शेषवर्णगन्धरसा अपि वक्तव्याः, कर्कशमृदुगुरुलघवः स्पर्शा यथा एकप्रदेशाद्यवगाढा भणितास्तथा वक्तव्याः, ते चैवम्- 'सव्वत्थोवा एगपएसोगाढा एगगुणकक्खडफासा दव्वट्ठाए, संखिज्जपएसोगाढा एगगुणकक्खडफासा पोग्गला दव्वट्टयाए संखिज्जगुणा, असंखिपरसोगाढा एगगुणकक्खडफासा दव्वट्टयाए असंखिज्जगुणा' इत्यादि, एवं सङ्केत्यगुणकर्कशस्पर्शा असतेयगुणकर्कशस्पर्शा अनन्तगुणकर्कशस्पर अशा वाच्याः, एवं मॉदुगुरुलघवः, अवशेषाश्चत्वारः शीतादयः स्पर्शा यथा वर्णादय उक्तास्तथा वक्तव्याः, तत्र पाठोऽप्युक्तानुसारेण स्वयं भावनीयः गतं पुद्गलद्वारम्, इदानीं महादण्डकं विवक्षुर्गुरुमापृच्छति
-: पदं - ३ - दारं - २७:- "महादण्डकः "
पू. (२९७) अहं भंते! सव्वजीवप्पबहुं महादण्डयं वन्नइस्सामि- सव्वत्थोवा गब्भवक्कतिया मणुस्सा १ मणुस्सीओ संखिज्जगुणाओ २ बायरते काइया पजत्तया असंखिञ्जगुणा ३ अणुत्तरोववाइया देवा असंखिजगुणा ४ उवरिमगेविजगा देवा संखिजगुणा ५ मज्झिमगेविज्जगा देवा संखिज्जगुणा ६ हिङिमगेविज्जगा देवा संखिजगुणा ७ अच्चुए कप्पे देवा संखिज्जगुणा ८ आरणे कप्पे देवा संखिज्जगुणा ९ पाणए कप्पे देवा संखिज्जगुणा १० आणे कप्पे देवा संखिञ्जगुणा ११ अहे सत्तमाए पुढवीए नेरइया असंखिज्जगुणा १२ छट्टीए तमाए पुढवी नेरइया असंखिजगुणा १३ सहस्सारे कप्पे देवा असंखिजगुणा १४ महासुके कप्पे देवा असंखिज्जगुणा १५ पंचमाए धूमप्पभाए पुढवीए नेरइआ असंखिजगुणा १६ लंतए कप्पए देवा असंखिज्जगुणा १७ चउत्थीए पंकप्पभाए पुढवीए नेरइया असंखिजगुणा १८ बंभलोए कप्पे देवा असंखिज्जगुणा १९ तच्चाए वालुयप्पभाए पुढवीए नेरइआ असंखिजगुणा २० माहिंदे कप्पे देवा असंखिजगुणा २१ सणकुमारे कप्पे देवा असंखिज्जगुणा २२ दोच्चाए सक्करप्पभाए पुढवीए नेरइया असंखिजगुणा २३ संमुच्छिमा मणुस्सा असंखिज्जगुणा २४ ईसाणे कप्पे देवा असंखिञ्जगुणा २५ ईसाणे कप्पे देवीओ संखिज्जगुणाओ २६
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org