________________
१६८
प्रज्ञापनाउपाङ्गसूत्र-१-३/-२६/२९५ धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायद्रव्याणिपुद्गलास्तिकायस्य महास्कन्धा जीवास्तिकायस्य मारणान्तिकसमुद्घातोनातीव समवहता जीवाः त्रैलोक्यव्यापिनः तेचाल्पेइति सर्वस्तोकानि, तेभ्य ऊर्ध्वलोकतिर्यग्लोके-प्रागुक्तस्वरूपप्रतरद्वयात्मकेऽनन्तगुणानि, अनन्तैः पुद्गलद्रव्यैनन्तैर्जीवद्रव्यस्तस्य संस्पर्शात्, तेभ्योऽलोकतिर्यग्लोकेविशेषाधिकानि, ऊर्ध्वलोकतिर्यग्लोका-दधोलोकतिर्यग्लोकस्यमनागविशेषाधिकत्वात्,तेभ्य ऊर्ध्वलोकेऽसङ्खयेयगुणानि, क्षेत्रस्यासङ्खयेय-गुणत्वात्, तेभ्योऽधोलोकेऽनन्तगुणानि, कथमिति चेत् ?, उच्यते, इहाधोलौकिकग्रामेषु कालोऽस्ति, तस्य च कालस्य तत्तत्परमाणुसङ्खयेयासङ्खयेयमानन्त प्रादेशिकद्रव्यक्षेत्रकालभावपर्यायसम्बन्धवशात्प्रतिपरमाण्वादिद्रव्यमनन्तताततो भवन्त्येधोएकेऽनन्तगुणानि, तेभ्यस्तिर्यग्लोके सङ्ख्येयगुणानि, अधोलौकिकग्रामप्रमाणानां खण्डानां मुष्यलोके कालद्रव्याधारभूतेसङ्खयेयया-नामवाप्यमानत्वात्, ॥सम्प्रतिदिगनुपातेन सामान्यतोद्रव्याणामल्पबहुत्वमाह-'दिगनुपातेन’ दिगनुसारेण चितन्यमानानि सामान्यतो द्रव्याणि सर्वस्तोकान्यधोदिशि-प्राग्व्यावर्णितस्वरूपायां, तेभ्य ऊर्ध्वदिश्यनन्तगुणानि, किं कारणमिति चेत् ?, उच्यते, इहो लोके मेरोः पञ्चयोजनशतिकंस्फटिकमयंकाण्डं, तत्र चन्द्रादित्यभाऽनुप्रवेशात् द्रव्याणां क्षणादिकालप्रतिभागोऽस्ति, कालस्य च प्रामुक्तनीत्या प्रतिपरमाण्वादिद्रव्यमानन्यात् तेभ्योऽनन्तगुणानि, तेभ्य उत्तरपूर्वस्यामीशान्यां दक्षिणपश्चिमायां-नैऋतकोणे इत्यर्थः असङ्ख्येयगुणानि, क्षेत्रस्याङ्येयगुणत्वात्, स्वस्थानेतुद्वयान्यपि परस्परंतुल्यानि, समानक्षेत्रत्वात्,
तेभ्योदक्षिणपूर्वस्याम्-आग्नेय्यामुत्तरपश्चिमायां-वायव्यकोणेइतिभावः विशेषाधिकानि, विधुप्रभमाल्यवत्कूटाश्रितानांधूमिकाऽवश्यायादिश्लक्ष्णपुद्गलद्रव्याणांबहूनां संभवात्, तेभ्यः पूर्वस्यां दिश्यसङ्घयेयगुणानि, क्षेत्रस्यासङ्ख्येयगुणत्वात्, तेभ्यः पश्चिमायां विशेषाधिकानिअधोलौकिकग्रामेषु शुषिकभावतो बहूनां पुद्गलद्रव्याणामवस्थानसंभवातू, ततो दक्षिणस्यां दिशि विशेषाधिकानि, बहुभुवनशुषिरभावात्, तत्उत्तरस्यांविशेषाधिकानि, तत्रमानससरसिजीवद्वयाणांतदाश्रितानांतैजसकार्मणपुद्गलस्कन्धद्रव्याणांच भूयसांभावात् ।। सम्प्रति परमाणुपुद्गलानां सङ्घयेयप्रदेशानामसङ्ख्येयप्रदेशानामनन्तप्रदेशानां परस्परमल्पबहुत्वमाह
मू. (२९६) एएसिणं भंते ! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेजपएसियाणं अनंतपएसियाण य खंधाणंदव्वट्ठयाए पएसट्टयाए दव्वट्ठपएसट्टयाए कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा अनंतपएसिया खंधा दवट्टयाए परमाणुपोग्गला दवट्टयाए अणंतगुणा संखेजपएसिया खंधा दव्वट्ठयाए संखेजजगुणा असंखपएसियाखंधा दबट्टयाए असंखेनगुणा पएसट्टयाए सव्वत्थोवाअनंतपएसियाखंधापएसट्टयाए परमाणुपोग्गला अपएसट्टयाएअनंतगुणा संखेज्जपएसिया खंधा पएसट्टयाएसंखेजगुणा असंखपएसिया खंधा पएसठ्ठयाए असंखेज्जगुणा दव्वट्ठापएसट्टयाए सव्वत्थोवा अनंतपएसिया खंधा दबट्टयाएते चेवपएसठ्ठयाए अनंतगुणा परमाणुपोग्गला दवट्ठपएसट्टयाएअनंतगुणा संखेजपए. सिया खंधादवट्ठाए संखेनगुणा ते चेव पएसट्टयाए संखेनगुणा असंखेजपएसिया खंधादब्वट्ठयाए असंखेनगुणा ते चेव पएसट्टयाए असंखेनगुणा ।। ___ एएसिणंभंते! एगपएसोगाढाणंसंखेजपएसोगाढाणं असंखेजपएसोगाढाणय पोग्गलाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org