________________
२७६
राजप्रश्नयउपाङ्गसूत्रम्-३१ काविनिर्गतस्वरानुगतिमिति भावः, तथा 'अट्टगुणीयवेय' मिति अष्टभिर्गुणैरुपेतमष्टगुणोपेतं, तेचाष्टावमी गुणाः--पूर्ण रक्तमलङकृतं व्यक्तमविघुष्टं मधुरं समं सललितंच, तथा चोक्तम्॥१॥ “पुणं रत्तं च अलंकियं च वत्तं सहेव अविघुटुं ।
महुरंसमं सललियं अट्ट गुगा होति गेयस्स ॥" । तत्र यत् स्वरकलाभि परिपूर्ण गीयते तत्पूर्ण, गेयरागानुरक्तेन यत् गीयते तत् रक्तं, अन्योऽन्यस्वरविशेषकरणेन यदलङ्कृतमिव गीयतेतदलङ्कृतं,अक्षरस्वरस्फुटकरमतो व्यक्तं, विस्वरंक्रोशतीव विघुटं नतथा अविघुष्टं, मधुरस्वरेणगीयमानं मधुरंकोकिलारुवत्, तालवंशस्वरादिसमनुगतं समं, तथा यत् स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन-ललनेन वर्तत इति सललितं, यदिवा यत् श्रोत्रेन्द्रियस्य शब्दस्य स्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत्सललितं।
इदानीमेतेषामेवाष्टानांमध्ये कियतोगुणान् अन्यच्च प्रतिपिपादयिषुरिदमाह-'रत्तंतिठ्ठाणकरणंसुद्धं तत् 'कुहरगुंजंतवंसतंतीतलताललयद्दसुसंपउत्तंमहुरंसमंसललियंमणोहरंमउयरिभियपयसंचारं सुरईसुनतिंवरचारुरुवं दिव्वं नर्सेसज्जंगेयंपगीयाण मिति यथाप्राकनाट्यविधौ व्याख्यातंतथा भावनीयं जारिसए सद्दे हवइ' प्रगीतानां-गातुमारब्धवतांयाध्शःशब्दोऽतिमनोहरो भवति-स्यात्-कथंचिद्भवेदेतद्रूपस्तेषांतृणानांमणीनांचशब्दः?, एवमुक्तेभगवानाह-गोतम स्योदेवंभूतः शब्दः॥
मू. (३२) तेसिणं वनसंडाणं तत्थ तत्थ तहिं देसे देसे बहूओखुड्डाखुड्डियातो वावीयाओ पुस्खरिणीओदीहियाओ गुंजालियाओसरपंतिआओ बिलपंतियाओअच्छाओसण्हाओरययामयकूलाओसमतीरातो रयरामयपासाणातो तवणिज्जतलाओ सुवण्मसुब्भरययवालुयाओ वेरुलियमणिफालियपडलपचोयडा सुओयारसुउत्ताराओ नानामणिसुबद्धाओ चउक्कोणाओ अनुपुब्बसुजातगंभीरसीयलजलाओ संछन्नपत्तभिसमुणालाओ।
बहुउप्पलकुमुयनलिणसुभगसोगंधियपोंडीरयसयतसहस्सपत्तकेसरफुल्लोवचियाओ छप्पयपरिभुजमाणकमलाओ अच्छविमलसलिलपुन्नाओ अप्पेगइयाओआसवोयगाओ अप्पेगइयाओ खोरीयगाओ अप्पेगइयाओ घओयगाओ अप्पेगइयाओ खीरोयगाओ अप्पेगइआओ खारोयगाओ अप्पेगतियातो उयगरसेण पन्नत्ताओ पासादीयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ तासि णं वावीणं जाव बिलपंतीणं पत्तेयं २ चउदिसिंचत्तारि तिसोपाणपडिरूवगा पन्नत्ता।
तेसिणं तिसोपाणपडिरूवगाणं वन्नओ, तोरणाणं झया छत्ताइछत्ता य नेयव्वा, तासुणं खुड्डाखुड्डियासु वावीसुजाव बिलपंतियासु तत्थ २ देसे बहवे उप्पायपव्वयगा नियइपव्वययगा जगइपव्वया दारुइज्जपवयगा दगमंडवा दगनालगा दगमंचगा उसड्डा खुड्डखुड्डगा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव पडिरूवा।
तेसुणं उप्पायपव्वएसुजाव पक्खंदोलएसु बहूइं हंसासणाई कोचासणाइं गरुलासणाई उण्णयासणाइं पणयासणाई दीहासणाई पक्खासणाई भद्दासणाई उसभासणाई सीहासणाई पउमासणाई दिसासोवत्थियाइं सब्बरयणामयाइं अच्छाईजाव पडिलवाई।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org