________________
मूलं-३२
२७७ तेसुणवनसंडेसुतत्थतत्थतहिंतहिंदेसे देसे बहवेआलियघरगा मालियघरगा कयलिघरगा लयाघरगाअच्छणघरगा पिच्छणघरगा मंडनघरगा पसाहमघरगा गब्मघरमा मोहनघरगा सालघरगा जालघरगा चित्तधरगा कुसुमघरगा गंधघरगा आयंसघरगासव्वरयणामयाअच्छाजावपडिलवा
तेसुणंआलियघरगेसुजावगंधव्यातहिं२ घरएसुबहुइहंसासणजावदिसासोवत्विआसणाई सव्वरयणामयाइं जाव पडिरुवाई।
तेसुणं वनसंडेसुतत्थ तत्य देसे २ तहिं २ बहवे जातिमंडवगा जूहियमंडवगा नवमालियमंडवगा वासंतिमंडवगा सूरमल्लियमंडवगा दहिवासुयमंडवगा तंबोलियमंडवगा मुद्दियामंडवगा नागलयामंडवगा अतिमुत्तयलयामंडवगा आप्फोवगामालुयामंडवगा अच्छा सव्वरयणामया जाव पडिरूवाओ।
तेसुणंजालिमंडवएसुजाव मायामंडवएसुबहवे पुढविसिलापट्टगाहंसासणसंठिया जाच दिसासोवत्थियासणसंठियाअन्नेय बहवे मंसलघुविसिट्ठसंठाणसंठिया पुढविसिलापट्टगा पन्नता समणाउओ!, आईणगरूयबूरनवनीयतूलफासा सव्वरयणामया अच्छा जाव पडिरूवा
तस्य ण बहवे वेमाणिया देवा य देवीओ य आसयंति सयंति चिट्ठति निसीयंति तुयदृति हसंति रमंति ललंति कीलंति किट्टति मोहेति पुरा पोराणाणं सुचिण्णाण सुपडिकंताण सुभाण कडाण कम्माम कल्लाणाण कल्लाणं फलविवायं पचणुब्भवमाणा विहरंति।
वृ.'तेसि णं वनसंडाणमित्यादि, तेषां ‘ण मिति वाक्यालङ्कारे वनखण्डानां मध्ये तत्र तत्र देशे 'तत्र तत्रे'ति तस्यैव देशस्य तत्रतत्र एकदेशे बहूई' इति बह्ययः 'खुड्डाखुड्डियाओ' इति क्षुल्लिकाक्षुल्लिका लघवो लघवो इत्यर्थः, वाप्यश्चतुरन पुक्खरिण्यो वृत्ताकारा अथवा पुष्कराणि विद्युते यासुताः पुष्करिण्योदीर्घिका-ऋज्च्यो नद्यः वक्र नद्यो गुञालिकाः, बहूनिकेवलकेवलानि पुष्पावकीर्णकानि सरांसि एकपडत्तया व्यवस्थितानि सरःपङ्क्तिः सललितास्ता बहव्यः सरः पङक्तयः तथा येषुसरःसुपङ्क्तया व्यवस्थितेषु कूपोदकंप्रणालिकया संचरतिसासरःपङ्क्तिः ता बहव्यः सरःसरःपङ्क्तयः, तता बिलानीव बिलानि--कूपास्तेषां पङक्तयो बिलपङ्क्तयः, एताश्च सर्वा अपि कथंभूता इत्याह
अच्छाः-स्फटिकवबहिर्निर्मलप्रदेशाः श्लक्ष्णाः-लक्ष्णपुद्गलनिष्पादितबहि प्रदेशाः श्लक्ष्णदलनिष्पन्नपटवतू, तथा रजतमयं-रूप्यमंय कूलं यासांता रजतमयकूलाः, तथा समं न गर्ताभावात् विषमंतीरं-तीरवर्तिजलापूरितं स्थानं यासांताः समतीराः, तथा वज्रमयाः पाषाणा यासांता वज्रयपाषाणाः, तथा तपनीयं-हेमविशेषः तपनीयमयंतलं यासां तास्तपनीयतलाः, तथा “सुवण्णसुन्झरययवालुयाउ' इति सुवर्ण-पीतकान्तिहेमसुब्मं रूप्यविशेषः रजतं-प्रतीतं तन्मया वालुका यासुताः सुवर्णसुब्भरजतवालुकाः, 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्यमणिमयानि स्फटिकपटलमयानिच प्रत्यवतटानि-तटसमोपवर्तिनः अत्यनुन्तप्रदेशा यासां तावैडूर्यमणिस्फटिकपटलप्रत्यवतटाः, 'सुओयारसुउत्तारउ' इति सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः सुखावताराः तथा सुखेन उत्तारो-जलमध्यादहिर्निर्गमनं यासु ताः सुखोत्तारास्ततः पूर्वपदेन विशेषणसमासः।
__ 'नानामणितित्थसुबद्धाउ' इति नानामणिभि-नानाप्रकारैर्मणिभिस्तीर्थानिसुबद्धानियासां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org