________________
२७४
राजप्रश्नीयउपाङ्गसूत्रम् ३१
आलिंगपुक्खरेति वा जाव नानाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिया, तेसिणं गंधो फासो नेयव्यो जहकम।
तेसिणं भंते! तणाण यमणीणयपुवावरदाहिणुतरातेहिं वातेहिं मंदाणंएइयाणं वेइयाणं कंपियाणं चालियाणं कंदियाणं, घट्टियाणं खोभियाणं उदीरिदाणं केरिसए सद्दे भवति?, गोयमा!!
सेजहानामएसीयाएवासंदमाणीएवारहस्सवासच्छत्तस्स सज्झयस्ससघंटस्स सपडागस्स सत्तोरणवरस्स सनंदिघोसस्स सखिखिणिहमजालपरिखित्तस्स हेवयचित्ततिणिसकणगणिजुत्तदारुयास्स संपिनद्धचक्कमंडल घुरागस्स कालायससुकयणेमिजंतकम्मस्स आइण्णवरतुरगसुसंपउत्तस्स कुसलणरच्छेयसार हिसुसंपग्गहियस्स सरसयबत्तीसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरणा वरणभरियजुज्झसज्जस्स रायंगणंसि वा रायंतेउरंसि वारम्मंसि वा मणिकुट्टिमतलंसि अभिक्खणं अभिघट्टिजमाणस्सवानियट्टिजमाणस्सवाओरालमणोण्णा कण्णम निव्वुइकरा सदा सव्वओ समंता अभिनिस्सवंति, भवेयारवे सिया?, नो इणढेसममढे ।
से जहानामए वेयालीयवीणाए उत्तरमंदामुच्छियाए अंके सुपइट्टियाए कुसलनरनारिससंपरिग्गहियाते चंदनकोणपरियट्टियाए पुबत्तावरत्तकालसमयसि नंदायं वेइयाए पवेइयाए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुन्ना मनहरा कण्णमणनिब्बुइकरा सद्दा सव्वओ समंता अभिनिस्सवंति, भवेयारूवे सिया?, नो इणढे समढे।
से जहानामए किन्नराण वाकिंपुरिसाण वामहोरगाण वा गंधव्वाण वा भद्दसालवनगयाणं वा नंदनवनगयाणं वा सोमनसवनगयाणं वा पंडगवनगयाणं वा हिमवंतगच्छंगयमलयमंदरगिरिगहासमन्त्रागयाण वा एगओ सन्निहियाणं समागयाणं सन्निसन्नाणं समुवविट्ठाणं पमुइयपक्कलियाणं गीयरइगंधवहसियमणाणं गजं पजंकत्यं गेयं पायबद्धं उरिखतायपयत्तायं मंदायं रोइयावसाणं सत्तसरसमन्त्रागयं छदोसविप्पमुकं
___-एक्कारसालंकारं अट्टगुणे ववेयंगुंजंतवंसकुहरोवगूढंरत्तंतिडाणकरणसुद्धं सहुकरगुंजंतवंसतंतीतललयमहसुसंपउत्तं महुरंसमंसुललयमणोहरंमउयरिभियपयसंचारंसुणति वरचारुरूवं दिव्वं नर्से सजं गेयं पगीयाणं, भवेयासवे सिया ?, हंता सिया।।
वृ. तेसिणंवनसंडाण' मित्यादि, तेषांवनखण्डानामन्तः-मध्येबहुसमरमणया भूमिभागाः प्रज्ञप्ताः, तेषां च भूमिभागानां ‘से जहा नामए 'आलिंगपुवखरे इ वा' इत्यादि वर्णनं प्रागुक्तं तावद्वाच्यं यावन्मणीनां स्पर्शो, नवरमत्र तृणान्यपि वक्तव्यानि, तानि चैवं-'नानाविहपंचवण्णाहि मणीहि य तणेहि य उवसोभिया, तंजहा-किण्हेहि य नीलेहि य जाव सुकिले, तत्थणं जेतेकण्हा तणायमणीय तेसिणं अयमेयासवे वन्नावासेपनत्ते, सेजहानामएजीमूतेइ वा इत्यादि
सम्प्रति तेषां मणीनां तृणानां च वातेरितानां शब्दस्वरूपप्रतिपादनार्थमाह -
'तेसिणंभंते! तणाण यमणीय य' इत्यादि, तेषांणमिति पूर्ववत् भदन्त!-परमकल्याणयोगिन् तृणानां पूर्वापरदक्षिणोत्तरगतैवतिर्मन्दायंति मन्दं मन्दं एजितानां कम्पितानां व्येजितानां-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानां चालितानां-इतस्ततो मनाक विक्षिप्तानां, एतदेवपर्यायेण व्याचष्टे स्पन्दितानां, तथा घट्टितानां परस्परं संघर्षयुक्तानां,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org