________________
३०८
नंदापुकखरणी तेणेव उवागच्छति २ तं चैव
- जेणेव उत्तरिल्ले चेइयरुकखे तेणेव उवागच्छति, जेणेव उत्तरिल्ले चेइयथूभे तहेव, जेणेव पत्रत्थिमिल्ला पेढिया जेणेव पञ्चत्थिमिल्ला जिनपडिमा तं चैव, उत्तरिल्ले पेच्छाघरमंडवे तेणेव उवागच्छति २ ताजा चैव दाहिणिल्लवत्तव्वया सा चैव सव्वा पुरत्थिमिल्ले दारे, दाहिणिल्ला खंभपंती तं चैव सव्वं ।
राजप्रश्नीयउपाङ्गसूत्रम्- ४४
जेणेव उत्तरिल्ले मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तं चेव सव्वं, पच्चत्थिमिल्ले दारे तेणेव० उत्तरिल्ले दारे दाहिणिल्ला कंभपंती सेसं त चैव सव्वं, जेणेव सिद्धायतनस्स उत्तरिल्ले दारे तं चेव ।
जेणेव सिद्धायतणस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ २ त्ता तं चेव, जेणेव पुरत्थिमिले मुहमंडवे जेणेव पुरथिमिल्लस्स मुहमडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ २ त्ता तं चेव, पुरथिमिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे पच्चत्थिमिल्ला खंभपंती उत्तरिल्ले दारे तं चैव, पुरत्थिमिल्ले दारे तं चेव -
जेणेव पुरथिमिल्ले पेच्छाघरमंडवे, एव धूमे जिनपडिमाओ वेइयरुक्खा महिंदज्झया नंदा पुक्खरिणी त चेव जाव घूवं दलइ २त्ता जेणेव सभा सुहम्मा तेणेव उवागच्छति २ त्ता सभं सुहम्म पुरत्थिमिल्लेणं दारेणं अणुपविसइ २ ता -
- जेणेव माणवए चेइयखंभे जेणेव वइरामए गोलवट्टसमुग्गे तेणेव उवागच्छइ उवागच्छइत्ता लोमहत्थगं परामुसइ२ विरामए गोलवट्टसमुग्गए लोमहत्थेणं पमज्जइ २ वइराए गोलवट्टसमुग्गए विहाडे २ जिनसगहाओ लोमहत्येणं पमज्जइर त्ता सुरभिणा गंधोदएणं पक्खालेइ पक्खालित्ता अग्गेहिं वरेहिं गंधेहि य मल्लेहि यअच्चेइ धूवं दलयइ २ ता जिनसकहाआ बइरामएस गोलवट्टसमुग्गएसु पडिनिक्खिवइ माणवगं चेइयखंभं लोमहत्यएणं पमज्जइ दिव्वाए दगधाराए सरसेणं गोसीसचंदनेणं चच्चए दलयइ, पुप्फारुहणं जाव धूवं दलयइ,
- जेणेव सीहासने तं चेव, जेणेव देवसयणिजे तं चेव, जेणेव खुड्डागमहिंदज्झए तं चेव, जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ २ त्ता लोमहत्थगं परामुसइ २ त्ता पहरणकोसं चोप्पालं लोमहत्एणं मज्जइ २ ता दिव्वाए दगधाराए सरसेणं गोसीसचंदनेणं चच्चा दलेइ पुष्फारुहणं आसत्तोसत्त जाव धूवं दलयइ ।
जेणेव सभाए सुहम्माए बहुमज्झदेसभाए जेणेव मणिपेढिया जेणेव देवसयणिजे तेणेव उवागच्छ २ त्ता लोमहत्थगं परामुसइ देवसयणिज्जं च मणिपेढियं च लोमहत्थएणं पमज्जइ जाव धूवं दलयइ २ त्ता जेणेव उववायसभाए दाहिणिल्ले दारे तहेव अभिसेयसभासरिसं जाव पुरत्थिमिल्ला नंदा पुक्खरिणी,
जेणेव हरए तेणेव उवागच्छइ २ त्ता तोरणे य तिसोवाणे य सालिभंजियाओ य वालरूवए य तहेव, जेणेव अभिसेयसभा तेणेव उवागच्छइ २ त्ता तहेव सीहासणं च मणिपेढियं च सेसं तहेव आययणसरिसं जाव पुरत्थिमिल्ला गंदा पुक्खरिणी जेणेव अलंकारियसभा तेणेव उवागच्छइ २ त्ता जहा अभिसेयसभा तहेब सव्वं,
जेणेव ववसायसभा तेणेव उवागच्छइ २ ता तहेव लोमहत्ययं परामुसति पोत्ययरयणं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
—