________________
मूलं-४४
३०९ लोमहत्थएणं पमञ्जइ पमञ्जित्ता दिव्याए दगधाराए अग्गेहिं वरेहि य गंधेहि मल्लेहि य अोति २ त्ता मणिपेढियं सीहासनच सेसंतं चेव, पुरथिमिल्लानंदा पुक्खरिणी जेणेव हरएतेणेव उवागच्छइ २ ता तोरणे य तिसोवाणेय सालिभंजियाओ य वालरूवए यतहेव ।
जेणेव बलिपीढं तेणेव उवागच्छइ २ ता बलिविसजणं करेइ, आभिओगिए देवे सद्दावेइ सद्दावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया! सूरियाभे चिमाणे सिंघाडएसुतिएसु चउक्कसु चचरेसु चउमुहेसु महापहेसु पागारेसु अट्टालएसु चरियासु दारेसु गोपुरेसु तोरणेसु आरामेसु उज्जाणेसु वनेसु वनराईसु काननेसु वनसंडेसु अचणियं करेह अच्चणियं करेत्ता एवमाणत्तियं खिप्पामेव पञ्चप्पिणह।
तए णं ते आभिओगिया देवा सूरिभामणं देवेणं एवं वुत्ता समाणा जाव पडिसुडिणित्ता सूरियाभे विमाणे सिंघाडएसु तिएसु चउक्कएसुचच्चरेसु चउम्मुहेसुमहापहेसुपागारेसुअट्टालएसु चरियासु दारेसु गोपुरेसुतोरणेसुआरामेसु उजाणेसुवणेसुवणरातीसुकाननेसुवनसंडेसुअच्चणियं करेइरत्ता।
जेणेव सूरियाभे देवे जाव पच्चप्पिणंति, तते णं से सूरियाभे देवे जेणेव नंदा पुक्खरिणी तेणेव उवागच्छइ २ ता नंदापुक्खरिणिं पुरथिमिल्लेणं तिसोमाणपडिरूवएणं पचोरुहति २ ता हत्थपाए पक्खालेइ २ ताणंओ पुक्खरिणीओ पञ्चुत्तरइ जेणेव सभा सुधम्मा तेणेव पहारित्थ गमणाए।
तएणं से सूरियाभेदेवे चउहिंसामाणियसाहस्सीहिंजाव सोलसहिं आयक्खदेवसाहस्सीहिं अन्नेहि य बाहिं सूरियाभविमाणवासीहिं वेमामिएहिं देवीहिं देवीहि यसद्धिं संपरिवुडे सव्विड्डीए जाव नाइयरवेणंजेणेव सभा सुहम्मा तेणेव उवागच्छइ सभंसुधम्मपुरथिमिल्लेणंदारेणंअणुपविसति २ अमुपविसित्ता जेणेव सीहासणेतेणेव उवागच्छइ २ तासीहासनवरगए पुरत्याभिमुहे सन्निसन्ने
वृ. 'अच्छरसातंदुलेहिं अच्छो रसो येषुतेअच्छरसाः, प्रस्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इत्यर्थः, अच्छरसाश्चतेतन्दुलाश्चतः, दिव्यतन्दुलरितिभावः, पुष्फपुंजोवयारकलियं करित्ता' 'चंदप्पभवइरवेरुलियविमलदंड' मिति चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य स तथा ते, काञ्चनमणिरत्मभक्तिचित्रं कालागुरुपवरकुंदुरुक्कतुरुक्कसत्केन धूपेन उत्तमगन्धिनाऽ. नुविद्धा कालागुरुपवरकुंदुरुक्कतुरुक्कधूपगन्धोत्तमानिविद्धा प्राकृतत्वात् पदव्यत्ययः धूपवर्ति विनिर्मुञ्चन्तंवैडूर्यमयं धूपकडुच्छुयंप्रगृह्य प्रयत्नतोधूपंदत्त्वा जिनवरेभ्यः, सूत्रेषष्ठी प्राकृतत्वात, सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके रचयितवा प्रयत्नतो 'अट्ठसयविसुद्धगंथजुत्तेहिन्ति विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः यो ग्रन्थः-शब्दसंदर्भस्तेन युक्तानि, अध्शतंच तानि विशुद्धग्रन्धयुक्तानिचतैः अर्थयुक्तैः-अर्थसारैरपुनरुक्तैर्महावृत्तैः, तथाविधदेवलभिप्रभाव एषः, संस्तौति संस्तुत्य वामं जानुं अञ्चति इत्यादिना विधिना प्रणाम कुर्वन् प्रणिपातदण्डकं पठति, तद्यथा-'नणोऽत्थुणमरिहंताण' मित्यादि, नमोऽस्तु 'ण' मिति वाक्यालङ्कारेदेवादिभ्योऽतिशयपूजामर्हन्तीत्यर्हन्तस्तेभ्यः, सूत्रेषष्ठी छट्ठीविभत्तीए भन्नइचउत्थी' इति प्राकृतलक्षणवशात्, ते चाहन्तो नामादिरूपा अपि सन्ति ततो भावार्हप्रतिपत्त्यर्थमाह - ____ 'भगवद्भ्यः' भगः-समप्रैश्वर्यादिलक्षणः स एषामस्तीति भगवन्तस्तेभ्यः, आदि-धर्मस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org