________________
मूलं-४४
३०७
सिद्धायतनस्स बहुमज्झदेसभाए तेणेव उवागच्छइ २ त्ता लोमहत्थगं परामुसइ २ सिद्धायतनस्स बहुमज्झदेसभागं लोमहत्थेणं पमञ्जति, दिव्वाए दगधाराए अब्भुक्खेइ, सरसेणं गोसीसचंदनेणं पंचंगुलितलं मंडलगं आलिहइ २ कयग्गाहयगहियं जावपुंजोवयारकलियं करेइ करेत्ता घूवं दलयइ-जेणेव सिद्धायतनस्स दाहिणिल्ले दारे तेणेव उवागच्छतिर लोमहत्थगं परामुसइ २ ता दारचेडीओ य सालभंजियाओ य वालरूवए य लोमहत्थएणं पमज्जइ २ ता दिव्वाए दगधाराए अब्भुक्खेइ २ सरसेणं गोसीसचंदणेणंचच्चए दलयइ दलइत्ता पुप्फारुहणं मल्लाजाव आभरणारुहणं करेइ करेता आसत्तोसत्तजावधूवंदलयइ२ ताजेणेव दाहिणिल्ले दारे मुहमंडवेजेणेव दाहिणिलस्स मुहमंडवस्स बहुमज्झदेसभाएतेणेव उवागच्छइ २ त्ता लोमहत्वगंपरामुसइ २ ता बहुमझदेसभागं लोभहत्थेणं पमज्जइ २ ता दिव्वाए दगधाराए अब्भुकखेइ २ सरसेणं गोसीसचंदनेणं पंचगुलितलं मंडलगं आलिहइ २ कयग्गाहगहगहिय जाव घूवं दलयइ २ ता--
-जेणेव दाहिणिल्लस्स मुहमंडवस्स पञ्चथिमिल्ले दारे तेणेव उवागच्छइ २ ता लोमहत्थगं परामुसइ २ ता दारचेडीओ य सालिभंजियाओ य वालरूवए य लोमहत्येणं पमञ्जइ २ त्ता दिव्वाए दगधाराए० सरसेणं गोसीसचंदनेणं चच्चए दलयइ २ पुष्फारुहणं जाव आभरणारुहणं करेइ २ आसत्तोसत्त० कयगाहग्गहियं० धूवंदलयइ २ ताजेणेव दाहिणिल्लमुहमंडवस्स उत्तरिल्ला खंभपंती तेणेव उवागच्छइ २ ता लोमहत्यं परामुसइ २ ताथंभे य सालिभंजियाओ य वालरूवए य लोमहत्थएणं पम० जहा चेव पञ्चस्थिमिल्लस्स दारस्स जाव घूवं दलयइ २ ता___-जेणेव दाहिणिल्लस्स मुहमंडवस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ २ त्ता लोमहत्थगं परामुसति दारचेडीओतंचेव सव्वंजेणेव दाहिणिलस्स मुहमंडवस्स दाहिणिल्लेदारे तेणेव उवागच्छइ २ तादारचेडीओ यतं चेव सव्वं जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागेजेणेव वइरामए अखाडएजेणेव मणिपेढियाजेणेव सीहासणे तेणेव उवागच्छइ २ त्ता लोमहत्थगंपरामुसइ २त्ता अक्खाडगंचमणिपेढियंच सीहासनं च लोमहत्थएणं पमज्जइ २ ता दिव्वाए दगधाराए सरसेणंगोसीसचंदनेणंचच्चएदलयइ, पुप्फारुहणं आसत्तीसत्तजाव घूवं दहेइ २ त्ता
-जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पञ्चस्थिमिल्ले दारे० उत्तरिल्ले दारे तं चेव जंचेव पुरथिमिल्ले दारे तं चेव, दाहिणे दारे तं चेव, जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवागच्छइ २ त्ता तूभं च मणिपेढियं च० देव्वाए दगधाराए अब्भु० सरसेण गोसीस० चञ्चए दलेइ २ पुप्फारु० आसत्तो० जावध्वं दलेइ, जेणेव पञ्चस्थिमिल्ला मणिपेढिया।
जेणेव पञ्चस्थिमिल्ला जिनपडिमातंचेव, जेणेव उत्तरिल्ला जिनपडिमातंचेव सव्वं, जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरथिमिला जिनपडिमातेणेव उवागच्छइ २ तंचेव, दाहिणिल्ला मणिपेढिया दाहिणिल्ला जिनपडिमा तं चेव
-जेणेव दाहिणिल्ल चेइयरुकखे तेणेव उवागच्छइ २ तं चेव, जेणेव महिंदज्झए जेणेव दाहिणिल्ला नंदापुकखरणी तेणेव उवगच्छति लोमहत्थगं परामुसति तोरणे यतिसोवाणपडिस्पए सालिभंजि-याओय वालरूवएय लोमहत्थएणं पमजइ दिव्वाएदगधाराए सरसेणं गोसीसचदनेणं० पुप्फारुहणं० आसत्तोसत्त० घूवं दलयति, सिद्धाययनं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org