SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयउपाङ्गसूत्रम्-४३ ___ -जेणेव नंदा पुक्खरणी तेणेव उवागच्छति उवागछित्ता नंदापुक्खराण पुरच्छिमिल्लेणं तोरणेणं पुरछिमिल्लेणं तिसोवाणपडिलवएणं पच्चोरुहइ पञ्चोरुहित्ता हत्थपादं पक्खालेति पक्खालित्ता आयंते चोक्खे परमसुइभूएएगंमहं सेयं रययामयं विमलं सलिलपुन्नं मत्तगयमुहागितिकुंभसमाणं भिंगारं पगेण्हति २ जाई तत्थ उप्पलाइं जाव सतसहस्सपत्ताई ताई गेहति २ नंदातो पुक्खरिणीतो पचोरुहति पञ्चोरुहिता जेणेव सिद्धायतने तेणेव पहारेत्य गमणाए। वृ. 'जेणेव ववसायसभा' इतिव्यवसायसभानम व्यवसायनिबन्धनभूता सभा, क्षेत्रादेरपि कर्मोदयादिनिमित्तत्वात्, उक्तं च॥१॥ "उदयक्खेयक्खओवसभीवसमा जंच कम्मुणो भणिया। दव्वं खेत्तं कालं भावं च भव च संपप्पे ।।" ति । 'पोत्थयरयणं सुयई' इति उत्सङ्गे स्थानविशेषे वा उत्तमे इति द्रष्टव्यं, 'विहाडेइ' इति उद्घाटयति, धम्मियं ववसायं ववसई' इतिधार्मिक-धर्मानुगतं व्यवसायंव्यवस्यति, कर्तुमभिलपतीति भावः। मू. (४४) तए णं तं सूरियाभं देवं चत्तारि य सामाणियसाहस्सीओ जाव सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे सूरियाभ जाव देवीओ य अप्पेगतिया देवा उप्पलहत्थगया जावसयसहस्सपत्तहत्थगया सूरियाभं जाव देवं पिट्टतो २ समणुगच्छति। तएणतं सूरियाभं देवं बहवे आभिओगियादेवाय देवीओयअप्पेगतियाकलसहत्थगया जाव अप्पेगतिया धूवकडुच्छयहत्थगता हहतुट्ट जाव सूरियाभं देवं पिट्ठतो समणुगच्छंति। तए णं से सूरियाभे देवे चउहिं सामाणियसाहस्सीहिं जाव अन्नेहि य बहूहि य सूरियाभ जाव देवेहि य देवीहि य सद्धिं संपरिवुडे सव्विड्डीए जाव नातियरवेणं जेणेव सिद्धायतणे तेणेव उवागच्छति २ सिद्धायतणं पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता।। जेणेव देवच्छंदएजेणेव जिनपडिमाओ तेणेव उवागच्छतिर जिनपडिमाणं आलोएपणाम केति २ लोमहत्थगं गिण्हति २ जिनपडिमाणं लोमहत्थएणं पमजइ पमजित्ता जिनपडिमाओ सुरभिणां गंधोदएणं ण्हाणेइण्हाणित्ता सरसेणं गोसीसचंदनणं गायाइं अणुलिंपइ अणुलिंपइता सुरभिगंधकासाइएणं मल्लारुहणं गंधारुहणं चुण्णारुहणं वनारुहणं वत्थारुहण आभरणारुहणं करेइ करित्ता आसत्तोसत्तचिउलवद्दवग्धारियमल्लादमकलावं करेइ मल्लादमकलावं करेता कयग्गहयहियकरयलबभट्ठविष्पमुक्केणं दसद्धवन्नेणं कुसुमेणं मुक्कपुष्फपुंजोवयारकलियं करेति करित्ता-जिनपडियाणंपुरतो अच्छेहिंसण्हेहिं रययामएहिअच्छरसातंदुलेहिं अट्ठ मंगले आलिहइ तंजहा-सोस्थिय जाव दप्पणं, तयानंतरं च णं चंदप्पभरयणवइरवेलुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधंतगंधुत्तमाणुविद्धंचधूववष्टि विणिम्मुयंत वेरुलियमयंकडुच्छुयंपग्गहिय पयत्तेणंधूवंदाऊण जिणवराणं अट्ठसयविसुद्धगन्थजुत्तेहिं अत्यजुत्तेहिं अपुणरुत्तेहिं महावित्तेहिं संथणइ २ सत्तट्ट पयाई पच्चोसक्कइ २ ता –वामंजा'अचेइ २ तादाहिणंजाणुंधरणितलंसि निहटुतिक्खुत्तो मुद्धाणंघरणितलंसि नवाडेइ २ ता ईसिं पच्चुण्ण मइ२ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टएवं वयासी नमोत्थु णं अरहताणं जाव संपत्ताणं, वंदइ नमसइ २ ता जेणेव देवच्छंदए० जेणेव For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003347
Book TitleAgam Sutra Satik 13 Rajprashniya UpangSutra 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages184
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 13, & agam_rajprashniya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy