________________
३०५
मूलं-४२
'तप्पढमयाए पम्हलाए सुकुमालाए सुरभीए गंधकासाइयाए गायाइंलूहइ' इति तत्प्रथमतया-तस्यामलङ्कारसभायां प्रथमतयां पक्ष्मलाचसा सुकुमारच पक्ष्मलसुकुमारा तयासुरभ्या गन्ध काषायिक्या-सुरभिगन्धकाषायिक्यासुरभिगन्ध कषायद्रव्यपरिकर्मितालघुशाटिकया गात्राणि रुक्षयंति, 'नासानीसासवायवोज्झमिति नासिकानिश्वासवातवाह्यमनेन ततश्लक्षणतामाह, 'चक्खुहर'मिति चक्षुर्हरति-आत्मवशं नयति विशिष्टरूपातिशयकलितत्वात् इति चक्षुहर ‘वण्ण-फरिसजुत्त' मिति वर्णेन स्पर्शेनचातिशयेनेति गम्यते युक्तं वर्णस्पर्शयुक्तं, 'हयलालापेलवाइरेग मिति हयलाला-अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेक 'नाम नाम्नैकार्थे समासो बहुल मिति समासः ।
अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, धवलं-श्वेतं, तथा कनकेन खचितानि-- निच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाशस्फटिकनामातिस्वच्छः स्फटिकविशेषस्तत्समप्रभ दिव्यं देवदूष्ययुगलं 'नियंसेइ' परिधत्ते परिधाय हारादीन्याभरणानि पिनह्यति, तत्र हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः एकावलीविचित्रमणिका मुक्तावली-मुक्ताफलमयी रलावली-रत्नमयमणिकात्मिकाप्रालम्बः-तपनीयमयोविचित्रमणिरत्लभक्तिचित्रआत्मनःप्रमाणेन सुरमाणआभरण विशेषः, कुटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षिकाःअङ्गदानि-बाह्याभरणविशेषाःदशमुद्रिकानन्तकहस्ताङ्गुलिसम्बन्धि मुद्रिकादशकं कुण्डले-कर्णाभरणे,
-चूडामणि मितिचूडामणि मसकलपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृतनिवासो निशेषामङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेषः 'चित्तरयणसंकडं मउडमिति' चित्राणि-नानाप्रकाराणियानि रत्नानि तैः संकटश्चित्ररत्नसङ्कटः प्रभुतरलनिचयोपेत इति भावः,तं दिव्सुमणदामं तिपुष्पमाला, 'गंथिमे त्यादि, ग्रन्थिम-ग्रन्थनं ग्रन्थस्तेन निवृत्तं ग्रन्थिमं भावादिमः प्रत्ययः' यत्सूत्रादिना ग्रन्थ्यते तद्गन्थिममिति भावः, पूरिमं यत् ग्रथितं सत्वेष्टयते, तथा पुष्पलम्बूसको गण्डक इत्यर्थः, पूरिमं येन वंशशलाकामयं पारादि पूर्यते, संघातिमं यत् परस्परतो नालसंघातेन संघात्यते।।
मू.(४३) तएणं से सूरियाभे देवे केसालंकारेणं मल्लालंकारेण आभरणालंकारेण वत्थालंकारेणंचउबिहेण अलंकारेणअलंकियविभूसिए समाणे पडिपुन्नालंकारे सीहासणाओ अ टेति २ अलंकारियसभाओ पुरच्छिमिल्लेणं दारेणं पडिनिक्खमइरत्ता जेणेव ववसायसभा तेणेव उवागच्छति ववसायसभं अणुपयाहिणीकरेमाणे २ पुरछिमिल्लेणं दारेणं अणुपविसति, जेणेव सीहासनवरए जाव सन्निसन्ने।
तएणं तस्स सूरियाभस्स देवस्स सामानियपरिसोववन्नगा देवा पोत्थयरयणं उवणेति, तते णं से सूरियाभे दवे पोत्थयरयणं गिण्हति २ पोत्थयरयणं मुयइ २ पोत्थयरयणं विहाहेइ २ पोत्थयरयण वाएति पोत्थयरयणं वाएता धम्मिय विसाय गिण्हति गिण्हित्ता पोत्थयरयणं वाएत्ता थम्मिय विसाय गिण्हति गिहित्ता पोत्थयरयणं पडिनिक्खिवइ सीहासनातो अब्भुट्टेति अब्भुद्देत्ता ववसायसभातो पुरच्छिमिल्लेणं दारेणं पडिनिक्खमइरत्ता,|8|2011
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org