________________
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/२/४६
विहरति, जिमिया जाव सुईभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसमुद्दिट्टपुन्नमासिणीसु विपुलं असण ४ उवक्खडेति २ बहवे नागा य जाव वेसमणा य उवायमाणी जाव एवं च णं विहरति
९२
मू. (४७) तते णं सा भद्दा सत्थवाही अन्नया कयाइ केणति कालंतरेणं आवन्नसत्ता जाया यावि होत्था तते णं तीसे भद्दाए सत्य० दोसु मासेसु वीतिक्कंतेसु ततिए मासे वट्टमाणे इमेयारूवे दोहले पाउन्भूते - धन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ णं ताओ अम्मयाओ जाओ णं विउल असणं ४ सुबहुयं पुप्फवत्थगंधमल्लालंकारं गहाय मित्तनातिनियगसयणसंबंधिपरियणमहिलियाहि य सद्धिं संपरिवुडाओ रायगिहं नगरं मज्झमज्झेणं निग्गच्छंति २
- जेणेव पुकअखरिणी तेणेव उवागच्छंति २ पोक्खथरिणीं ओगाहिंति २ व्हायाओ कयबलिकम्मा ओसव्यालंकारविभूसियाओविपुलं असणं ४ आसाएमाणीओ जाव पडिभुंजेमाणीओ दोहलं विणेति एवं संपेहेति २ कल्लं जाव जलते जेणेव धन्ने सत्यवाहे तेणेव उवागच्छति २ धन्नं सत्यवाहं एवं वदासी
एवं खलु देवाणुप्पिया ! मम तस्स गब्भस्स जाव विणेति तं इच्छामि णं देवाणुप्पिया ! तुमेहिं अब्भणुन्नाता समाणी जाव विहरित्तए, अहासुहंदेवाणुप्पिया ! मा पडिबंधं करेह, तते णं सा भद्दा सत्यवाही धन्नेणं सत्यवाहेणं अब्भणुन्नाया समाणी हट्ठतुट्ठा जाव विपुलं असणं ४ जाव ण्हाया जाव उल्लपडसाडगा जेणेव नागधरते जाव धूवं दहति २ पणामं करेति पणामं करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ तते गंतओ मित्तनाति जाव नगरमहिलाओ भद्दं सत्यवाहिं सव्वलालंकारविभूसितं करेति, ततेणंसा भद्दा सत्यवाही ताहिं मित्तनातिनियगसयणसंबंधिपरिजणनगरमहिलियाहिं सद्धिं तं विपुलं असणं ४ जाव परिभुंजमाणी य दोहलं विणेति २ जामेव दिसिं पाउब्भूत्ता तामेव दिसिं पडिगया,
तणं सा भद्दा सत्यवाही संपुन्नडोहला जाव तं गब्धं सुहंसुहेणं परिवहति, तते णं सा भद्दा स० नवहं मासाणं बहुपडिपुन्नाणं अद्धट्टमाण राइंदियाणं सुकुमालपाणिपादं जाव दारगं पयाया, तते णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेति २ तहेव जाव विपुलं असणं ४ उवक्खडावेति २ तहेव मित्तनाति० भोयावेत्ता अयमेयारूवं गोत्रं गुणनिष्पन्नं नामधेजं करेति जम्हाणं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाणा य उवाइयलद्धे णं ते होउ णं अम्हे इमे दार देवदिन्ननामेणं, तते णंतस्स दा० अम्मापियरो नामधिज्जं करेति देवदिनेत्ति, तते णं तस्स दा० अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अनुवड्डेति ।
वृ. 'कुटुंबजागरियं जागरमाणीए 'त्ति कुटुम्बचिन्ताया जागरणं-निद्राक्षयः कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थत्वात् तया 'जाग्रत्या;' विबुध्यमानया, अथवा कुटुम्बजागरिकां जाग्रत्याः 'पयायामि’त्ति प्रजनयामि 'यासिं मन्त्रे' इत्यत्र तासां सुलब्धं जन्म जीवितफलं अहं मन्ये' वितर्कयामि यासां निजककुक्षिसंभूतानीत्येवमक्षरघटना कार्या, निजकुक्षिसंभूतानि डिम्मरूपाणि इति गम्यते, स्तनदुग्धलुब्धकानि मधुरसमुल्लाषकानि मन्मनं-स्खलव्यजल्पितं येषां तानि तथा स्तनमूलात्कक्षा देशभागमभिसरन्ति - संचरन्ति स्तनजं पिबन्ति,
ततश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि ददति समुल्लापकान्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International