________________
श्रुतस्कन्धः -१, वर्ग:, अध्ययनं - २
९३
सुमधुरान् 'एत्तो एगमवि न पत्त ' त्ति इतः पूर्वं एकमपि - डिम्भकविशेषणकलापादेकमपि विशेषणं न प्राप्ता, 'बहिया नागरधराणि ये' त्यादिप्रतीतं, 'जण्णुपायवडिय'तिजानुभ्यां पादपतिता जानुपादपतिता जानुनी भुवि निन्यस्य प्रणतिं गतेत्यर्थः ।
'जायं वे' त्यादि, यागं - पूजां दायं - पर्वदिवसादी दानं भागं - लाभांशं अक्षयनिधिं - अव्ययं भाण्डागारं अक्षयनिधिं वा मूलधनं येन जीर्णीभूतदेवकुलस्योद्धारः करिष्यते अक्षीणिकां वा प्रतीतां वर्द्धयामि-पूर्वकाले अल्पं सन्तं महान्तं करोमीति भावः
—
‘उववाइयं’तिउपयाच्यते—मृग्यते स्म यत्तत् उपयाचितं - ईप्सितं वस्तु 'उपयाचितुं' प्रार्थयितुं 'उल्लपडसाडय'त्ति स्नानेनार्द्रे पटशाटिके - उत्तरीयपरिधानवस्त्रे यस्याः सा तथा 'आलोए 'त्ति दर्शने नागादिप्रतिमानां प्रणामं करोति, ततः प्रत्युन्नमति, लोमहस्तं प्रमार्जनीकं 'परामृशति' गृह्णाति, ततस्तेन ताः प्रमार्जयति 'अब्भुक्खेइ' त्ति अभिषिञ्चति वस्त्रारोषणादीनि प्रतीतानि । 'चाउद्दसी' त्यादौ 'उद्दिट्टि त्ति अमावस्या 'आवन्नसत्ते' ति आपन्नः - उत्पन्नः सत्त्वो - दजीवो गर्भे यस्याः सा तथा ।
मू. (४८) तते गं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए, देवदिन्नं दारयं कडीए गेण्हति २ बहूहिं डिंभएहि य डिंभगाहि य दारएहि य दारियाहि य कुमारियाहि य सद्धिं संपरिवुडे अभिरममाणे अभिरमति ।
तते सा भद्दा सत्यवाही अन्नया कपाइं देवदिन्नं दारयं ण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारभूसियं करेति पंथयस्स दासचेडयस्स हत्थयंसि दलयति,
ततेां से पंथए दासचेडए भद्दाए सत्थवाहीए हत्याओ देवदिन्नं दारगं कडिए गिण्हति २ सयातो गिहाओ पडिनिक्खमति २ बहूहिं डिंभएहि य डिंभिया हि य जाव कुमारियाहि य सद्धिं संपरिवुडे जेणेव रायमग्गे तेणेव उवागच्छइ २ देवदिन्नं दारगं एगंते ठावेति २ बहूहिं डिंभएहि य जाव कुमारियाहि य सद्धिं संपरिवुडे पमत्ते यावि होत्या विहरति, -
इमं च णं विजए तकरे रायगिहस्स नगरस्स बहूणि बाराणि य अवदाराणि य तहेव जाव आभोएमाणे मग्गेमाणे गवेसेमाणे जेणेव देवदिने दारए तेणेव उवागच्छइ २ देवदिन्ने दारगं सव्वालंकारविभूसियं पासति पासित्ता देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववन्त्रे पंथयं दासचेडं पमत्तं पासति २ दिसालोयं करेति करेत्ता देवदिनं दारगं गेण्हति २ कक्खंसि अल्लियावेति २ उत्तरिज्जेणं पिइ २ सिग्धं तुरियं चवलं चेतियं रायगिहस्स नगरस्स अवदारेणं निग्गच्छति २ जेणेव जिण्णुञ्जाणे जेणेव भग्गकूवए तेणेव उवागच्छति २ देवदिन्नं दारयं जीवियाओ ववरोवेति २ आभरणालंकारं गेण्हति २ देवदिन्नस्स दारगस्स सरीरगं निष्पाणं निचेट्टं जीवियविप्प - जढं भग्गकूवए पक्खिवति २ जेनेव मालुयाकच्छए तेणेव उवागच्छति २ मालुयकच्छयं अणुपविसति २ निचले निष्कंदे तुसिणीए दिवसं खिवेमाणे चिट्ठति डिम्भदारककुमारकाणामल्पबहुबहुतरकालकृतो विशेषः मूर्च्छितो- मूढो गतविवेकचैतन्य इत्यर्थः ‘ग्रथितो' लोभततन्तुभिः संदर्भितः 'गृद्ध' आकाङ्क्षवान् 'अभ्युपपन्नः' अधिकं तदेकाग्रतां गत इति, शीघ्रादीनि एकार्थिकानि शीघ्रतातिशयख्यापनार्थानि निष्प्राणं- उच्छ्वासादिरहितं निश्चेष्टं व्यापाररहितं 'जीवविप्पजढं 'ति आत्मना विप्रमुक्तं
वृ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org