________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१
A
मू.(४०) तते णं से मेहे अनगारे तेणं उरालेणं विपुलैणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगलणं उदग्गेणं उदारएणं उत्तमेणं महानुभावेणं तवोकम्मेणं सुक्के मुक्खे लुख निम्मंसे निस्सोणिए किडिकिडियाभूए अद्विचम्मावणद्धे किसे धमणिसंतए जाते यावि होत्या, जीवंजीवेणं गच्चतिजीवंजीवेणं चिट्ठतिभासंभासित्ता गिलायतिभासंभासमाणे गिलायति भासं भासिस्सामित्ति गिलायति से जहा नामए इंगालसगडियाइ वा कट्ठसगडियाइ वा पत्तसग० तिलसगडि० एरंडकट्ठसगडियाइवा उण्हे दिना सुक्का समाणी ससदं गच्छइससदं चिट्ठति एवामेव मेहे अणगारे ससदं गच्छइ ससदं चिट्ठइ उवचिए तवेणं अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे २ चिट्ठति।
तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव पुव्वाणुपुट्विं चरमाणे गामाणुगामंदुतिञ्जमाणे सुहंसुहेणं विहरमाणेजेणामेव रायगिहे नगरे जेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विव्हरति,
ततेणं तस्स मेहस्सअनगारस्स राओ पुव्यरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारवे अज्झस्थिते जाव समुपञ्जित्या-एवं खलु अहं इमेणं उरालेणं तहेव जाव भासंभासिस्सामीति गिलामितं अत्थिता मे उहाणे कम्मे बले वीरिए पुरिसकारपरक्कमे सद्धा धिई संवेगे तंजाव ता मे अस्थि उठाणे कम्मे बले वीरिए पुरिसगारपरक्कमे सद्धा धिई संवेगे जाव इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेयं कलं पाउप्पभायाए रयणीए जाव तेयसा जलते सूरे समणं ३ बंदित्ता नमंसित्ता समणेणं भगवता महावीरेणं अब्मणुन्नायस्स समाणस्स सयमेव पंच महाव्बयाई आरुहिता गोयमादिए समणे निग्गंथे निग्गंधीओय खामेत्ता तहारूवेहि कडाईहि थेरेहिं सद्धिं विउलं पब्वयंर सणियं सणियं पुरुहित्ता सयमेव मेहधणसन्निगासं पुढविसिलापट्टयं पडिलेहेत्ता संलेहणाझूसणाए झूसियस भत्तपाणपडियाइदिखतस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए,
एवं संपेहेति २ कल्लं पाउप्पभायाए रयणीए जाव जलंते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेइ २ ता वंदति नमंसति २ नच्चासन्ने नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विनएणं पंजलियपुडे पञ्जुवासति, मेहेत्ति समणे भगवं महावीरे मेहं अणगारंएवं वदासी
सेनूनंतव मेहा! राओपुब्बरतावरत्तकालसमयंसिधम्मजागरियंजागरमाणस्स अयमेयारूवेअझस्थितेजाव समुपजित्या-एवंखलुअहंइमेणंओरालेणंजावजेणेव अहंतेणेव हव्वमागए,
सेणूणं मेहा अढे समढे?, हंता अस्थि, अहासुहं देवाणुप्पिया! मा पडिबंध करेह, ततेणं से मेहे अनगारे समणेणं भगवया० अब्भणुनाए समाणे हह जाव हियए ! उठाइ २ ता समणं २ तिक्खुत्तोआयाहिणं पयाहिणं करेइर त्ता वंदइनमसइर तासयमेव पंच महब्बयाईआरुभेइ२ त्ता गोयमाति समणे निग्गंथे निग्गंधीओ य खामेति खामेत्ता यतहासवेहिं कडाईहिं थेरेहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहति २ सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहति २ उच्चारपासवणभूमिं पडलेहति २ दमसंथारगंसंथरति २ दन्भसंथारगं दुरूहति २ पुरत्याभिमुहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org