________________
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/३३ तयाणंतरंचणंजचाणंतरमल्लिहायणाणंथासगअहिलाणाणंचामरगंडपरिमंडियकडीणं अट्टसयं वरतुरगाणं पुरओ अहाणुपुम्चिए संपट्टियं, तयानंतरं च णं ईसिदन्ताणं ईसिमत्ताणं ईसिउच्छंगविसालधवलदंताणं कंचणकोसिपविद्वंदंताणं अट्ठसयं गयाणं पुरओ अहानुपुवीए संपट्ठियं, तयानंतरं चणं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिधोसाणं सखिंखिणीजालपरिखित्ताणं हेममयचित्ततिणिसकणकनिजुत्तदारुयाणं कालायससुकयनेमिजंतकम्माणंसुसिलिट्ठवित्तमंडलधुराणं आइण्णवरतुरगसंपउत्ताणं कुसलनरछेयसारहिसुसंपरिग्गहियाणंवत्तीसतोणपरिमंडियाणंसकंकडबडंसकाणंसचावसरपहरणावरणभरियजुद्धसञ्जाणं अट्ठसयं रहाणं पुरओ अहानुपुब्बीए संपट्ठियं, तयानंतरं च णं असिसत्तिकोंततोमरसूल लउडभिंडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणुपुल्चीए संपट्ठियं,
तए णं से मेहे कुमारे हारोत्थयसुकयरइयवच्छे कुंडलुक्खोइयाणणे मउडदित्तसिरए अमहियरायतेयलच्छीए दिप्पमाणे सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उद्धव्यमाणीहिंहयगयपवरजोहकलियाए चाउरंगिणीएसेनाए समणुगम्माणमग्गेजेणेवगुणसिलए चेइए तेणेव पहारेत्थ गमणाए, तएणं तस्स मेहस्स कुमारस्स पुरओ महं आसा आसधरा उभओ पासे नागा नागधरा करिवरा पिट्ठओ रहा रहसंगेल्ली,
तएणं से मेहे कुमारेअब्भागयभिंगारेपग्गहियतालियंटेऊसवियसेयच्छत्तेपवीजियबालावियणीए सब्विटीएसव्वजुईएसव्वबलेणंसव्वसमुदएणंसव्वादरेणं सव्वविभूईएसव्विवभूसाए सव्वसंभमेणं सव्वगंधपुष्फमल्लालंकारेण सव्वतुडियसद्दसन्निनाएणं महया इट्टीए महया जुईए महयाबलेणंमहया समुदएणंमहयावरतुडियजमगसमगपवाएणसंखपणवपडरहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुभिनिग्घोसनाइयरवेणं रायगिहस्स नगरस्स मज्झज्झेणं णिग्गच्छइ,
तएणं तस्स मेहस्स कुमारस्स रायगिहस्स नगरस्स मझमज्झेणं निग्गच्छमाणस्स बहवे अत्थत्थिया कामस्थिया भोगस्थियालामस्थिया किब्बिसियाकरोडियाकारवाहिया संखिया चक्किया लंगलिया मुहमंगलियापूसमाणवा वद्धमाणगा ताहिं इटाहिं कंताहि पियाहिं मणुन्नाहिं मणामाहिं मणाभिरामाहिं हिययगमणिचाहिं वहिति, अयमस्यार्थः-तदनन्तरं च छत्रस्योपरि पताका छत्रपताका सचामरा-चामरोपशोभिता तथा दर्शनरतिदाष्टिसुखदा आलोके-४-टिविषयेक्षेत्रे स्थिताऽत्युचतया श्यते या सा आलोकदर्शनीया, ततः कर्मधारयः, अथवा दर्शने दृष्टिपथे भेषकुमारस्यरचिता-घृता याआलोकदर्शनीया च या सातथा, वातोद्भूता विजयसूचिकाच या वैजयन्ती-पताकाविशेषः सा तथा,
साच ऊसिया-उच्छ्रिता ऊद्धाकृता पुरतः-अग्रतः यथानुपूर्वी-क्रमेण सम्प्रस्थिताप्रचलिता, 'भिसंत'त्ति दीप्यमानः, मणिरलानां सम्बन्धि पादपीठं यस्य सिंहासनस्य तत्तथा, स्वेन-स्वकीयेन मेधकुमारसम्बन्धिनापादुकायेगनसमायुक्तंयत्तत्तथा, बहुभिः किङ्करः-किंकुर्णिः कर्मकरपुरुषः पादातेन च-पदातिसमूहेन शस्त्रपाणिना परिक्षिप्तं यत्तत्तथा 'कूय'त्ति कुतुपः 'हडप्फोत्तिआभरणकरण्डकं मुंडिणो'मुण्डिताः 'छिडिणो शिखावन्तः ‘डमरकराः' परस्परेण कलहविधायकाः 'चाटुकराः' 'प्रियंवदा ‘सोहंताय'त्ति शोभां कुर्वन्तः 'सावंता यत्तिश्रावयन्तः आशीर्वचनानिरक्षन्तःन्यायं आलोकंच कुर्वाणा:-मेघकुमारंतत्समृद्धिंच पश्यन्तः, जात्यानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org