________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-१
काम्बोजादिदेशोद्मवानां तरोमल्लिनो--बलाधायिनो वेगाधायिनो वा हायनाः-संवत्सरा येषां ते तथा तेषां, अन्ये तु भायल'त्ति मन्येते तत्र भायला-जात्यविशेषाएवेति गमनिकैवैषा, पासकादर्पणकाराःअहिलाणानिच-कविकानियेषांसन्तितेतथामतुष्मोपात् 'चामरगंडा' चामरदण्णस्तैः परिमणिता कटी येषांतेतथा तेषांईषद्दान्तानां मनागग्राहितशिक्षाणामीषन्मत्तानां-नातिमत्तानां, ते हि जनमुपद्रवयन्तीति, ईषत्-मनागुत्सङ्गः इवोत्सङ्गः-पृष्ठिशस्तत्र विशाला-विस्तीर्णा धवलदन्ताश्च येषांते तथा तेषां, कोशी-प्रतिमा, नन्दिघोषः तूर्यनादः, अथवा सुनंदी सत्समृद्धिको घोषो येषां ते तथा तेषां,
सकिङ्किणि-सक्षुद्रघण्टिकंयज्जालं-मुक्ताफलादिमयं तेन परिक्षिप्ता येतेतथा तेषां, तथा हैमवतानि-हिमवत्पर्वतोद्भवानि चित्राणि तिनिशस्य-वृविशेषस्य सम्बन्धीनि कनकनियुक्तानि हेमखचितानि दारूणि-काष्ठानि येषां ते तथा तेषां, कालयसेन--लोहविशेषेण सुष्टुं कृतं नेमे:-गण्डमालायाः यन्त्राणां च-रथोपकरणविशेषाणां कर्म येषां ते तथा तेषां, सुश्लिष्टे वित्तत्ति-वत्रदण्डवत्मण्डलेवृत्तेधुरौयेषांतेतथातेषां, आकीर्णा-वेगादिगुणयुक्ताः येवरतुरगास्ते संप्रयुक्ता-योजिता येषु ते तथा तेषां,
कुशलनाराणां मध्ये ये छेकाः-दक्षाः सारथयस्तैः सुसंप्रगृहीता ये ते तथा तेषां, तोणत्ति-शरभस्त्राः सह कण्टकैः-कवचैर्वशैश्च वर्तन्ते येते तथा तेषां, सचापा:-धनुर्युक्ता ये शराःप्रहरणानिच-खणादीनि आवरणानिच-शीर्षकादीनि तैर्येभृता युद्धसज्जाश्च-युद्धप्रगुणाश्च येते तथा तेषां, 'लउड'त्ति लकुटाः अस्यादिकानि पाणौ हस्ते यस्य तत्तथा तच्च तत्सनं च-प्रगुणं युद्धस्येति गम्यते, पादातानीकं-पदातिकटकंहारावस्तृतं सुकृतरतिकं विहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्कः, 'पहारेत्यगमणयाए'त्तिगमनाय प्रधारितवान्-संप्रधारितवान्, 'मह'त्ति महान्तःअश्वाः, अश्वधराः ये अश्वान्धारयन्ति, नागा-हस्तिनः, नागधरायेहस्तिनोधारयन्ति, क्वचिद्वरा इति पाठः, तत्राश्वा नागाश्च किंविधाः?-अश्ववरा अश्वप्रधानाः एवं नागवरः, तथा रथा रथसंगिणेल्ली-रथमाला क्वचित्रहसंगेल्लीति पाठः तत्र रथसङ्गेल्ली-रथसमूहः ।
'तए णं से मेहे कुमारे अब्भागयभिंगारे इत्यादिवर्णकोपसंहारवचनमिति न पुनरुक्तं 'सब्बिड्डीए'त्यादि दोहदावसरे व्याख्यातं, शङ्खः प्रतीतः, पणवो-भाण्डानां पटहः पटहस्तुप्रतीत एव भेरी-ढक्काकाराझल्लरी-वलयाकार खरमुहीकाहला हुडुक्का-प्रतीतामहाप्रमाणो मद्दलोमुरजः सएवलधुर्मुदङ्गोदुन्दुभिः-भेाकारा सङ्कटमुखी एतेषांनिर्घोषो-महाध्वानोनादितंच-घण्टायामिव वादनोत्तरकालभावी स तथा तद्धवनिस्तल्लक्षणो यो रवस्तेन, अर्थार्थिनो-द्रव्यार्थिनः कामार्थिनः-शब्दरूपार्थिनः लाभार्थिनः-सामान्येन लाभेप्सवः किल्बिषिकाः-पातकफलवंतो निःस्वान्धपङ्ग्वादयः कारोटिकाः-कापालिकाःकरो-राजदेयं द्रव्यं तद्वहन्ति येते कारवाहिकाः करेण वा बाधिताः-पीडिता येते करबाधिताः, शंखवादनशिल्पमेषामिति शाटिकाः शङ्खो वा विद्यते येषां मङ्गल्यचन्दनाधारभूतः ते शासिकाः, चक्रप्रहरणमेषामिति चाक्रिकाः-योद्धारः चक्र वाऽस्तियेषांते चाक्रिकाः-कुम्ङकारतैलिकादयःचक्रवोपदी याचन्ते येतेचाक्रिकाः चक्रधरा इत्यर्थः, लाङ्गलिकाः-हालिकाः लागलं वा प्रहरणं येषां गले वा लम्बमानं सुवर्णादिमयंतधेषां ते लाङ्गलिकाः-कार्पटिकविशेषाः, मुखमङ्गलानि-चाटुवचनानि ये कुर्वन्ति ते मुखमङ्गलिकाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org