________________
श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं - 9
119 11
119 11
"हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासी नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ॥” -संलापो - मिथो भाषा उल्लापः -- काकुवर्णनं, आह च“अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः । काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ॥” इति । 'आमेलग' त्ति आपीडः - शेखरः स च स्तनः - प्रस्तावाचुचुकस्तव्यधानौ आमेलको वा-परस्परमीषत्सम्बद्धौ यमली - समश्रेणिस्थितौ युगली - युगलरूपौ द्वावित्यर्थः वर्तिती - वृती अभ्युन्नतौ - उचौ पीनी - स्थूली रतिदी - सुखप्रदी संस्थिती - विशिष्टसंस्थानवन्ती पयोधरी - यस्याः सा तथा, हिमं च रजतं च कुन्दश्चैन्दुश्चेति द्वन्द्वः, एषामिव प्रकाशो यस्य तत्तथा, , सकारेण्टीनमि- कोरेण्टक पुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, धवलमातपत्र छ नानामणिकनकरत्नानां महार्हस्य महार्धस्य तपनीयस्य च सत्कायुज्वलौ विचित्रौ दण्डौ ययोस्त तथा, अत्र कनकतपनीययोः को विशेषः ?, उच्यते,
कनकं पीतं तपनीयं रक्तं इति, 'चिल्लियाओ' त्ति दीप्यमाने लीने इत्येकेसूक्ष्मवरदीर्घवाले शङ्खकुन्ददकरजसां अमृतस्य मथितस्य सत्तो यः फेनपुंजस्तस्य च सन्निकाशे -सध्शे ये ते तथा, चामरे चन्द्रप्रभवज्रवैडूर्यविमलदण्डे, इह चन्द्रप्रभः -- चन्द्रकान्तमणिः, तालवृन्त-व्यजनविशेषः मत्तगजमहामुखस्य आकृत्या - आकारेण समानः- सध्शो यः स तथा तं भृङ्गारं 'एगे 'त्यादि, एकः - सध्शः आभरणलक्षणो गृहीतो निर्योगः - परिकरो यैस्ते तथा तेषां कौटुम्बिकवरतरुणानां सहमिति ।
'तणं ते कोडुंबियवरतरुणपुरिसा सद्दाविय'त्ति शब्दिताः 'समाण' ति सन्तः, 'अट्ठट्ठमंगलय'त्ति अष्टावष्टाविति वीप्सायां द्विर्वचनं मङ्गलकानि - माङ्गल्यवस्तूनि, अन्ये त्याहु:अष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनिति 'तप्पढमयाए ' त्ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया 'बद्धमाणयं ति शरावं, पुरुषारूढः पुरुष इत्यन्ये, स्वस्तिकपञ्चकमित्यन्ये, प्रासादविशेष इत्यन्ये 'दप्पण' त्ति आदर्शः, इह यावत्करणादिदं दृश्यं-'तयानंतरं च णं पुण्णकलभिंगारा दिव्वा य छत्तपडागा सचामरा दंसणरइय आलोइयदरिसणिज्जा वाउयविजयंती य ऊसिया गगनतलमनुलिहंती पुरओ अहानुपुविए संपट्टिया,
६५
- तयानंतरं च वेरुलियाभिसंतविमलदंडं पलंबकोरेंटमल्लदामोवसोहियं चंदमंडलनिभं विमलं आयवत्तं पवरं सीहासणं च मणिरयणपायपीढं सपाउयाजोयसमाउत्तं बहुकंकरकम्मकरपुरिसपायत्तपरिखित्तं पुरओ अहानुपुब्विए संपट्टियं, तयानंतरंच णं बहवे लट्ठिग्गाहा कुंतग्गाहा चावग्गाहा धयग्गाहा चामरग्गाहा कुमरग्गाहा पोत्थयग्गाहा फलयग्गाहा पीढयग्गाहा वीणग्गाहा कूबग्गाहा हडप्फग्गाहा पुरओ अहानुपुवीए संपट्ठिया, तयानंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिओ पिंछिणो हासकरा डमरकरा चाडुकरा कीडंता य वायंता य गायंता य नच्चंता य हासंता य सोहिंता य साविता य रक्खता य आलोयं च करेमाणा जयजयसद्दं च पउंजमाणा पुरओ अहानुपुव्विए संपट्टिया,
73
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org