________________
४९
-
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-१ अट्ठहिं रायवरकण्णाहिं सदअदि एगदिवसेणं पाणिं गिण्हाविंसु।
ततेणं तस्स मेहस्स अम्मापितरो इमं एतारूवं पीतिदाणंदलयइअट्ठहिरन्नकोडीओ अट्ठ सुवन्नकोडीओ गाहानुसारेण भावियव्वं जावपेसणकारियाओ, अन्नं च विपुलंधनकणगरयण- . मणिमोतियसंखसिलवप्पवालरतरयणसंतसारसावतेज़ अलाहिजाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएछ,
ततेणं से मेहे कुमारे एगमेगाए भारियाए एगमेगहिरन्नकोडिंदलयति एगमेगंसुवन्नकोडिं दलयति जाव एगमेगं पेसणकारिंदलयति, अन्नं च विपुलं धणकणग जाव परिभाएउंदलयति, तते णं से मेहे कुमारे उप्पिंपासातवरगते फुट्टमाणेहिं मुइंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं उवगिजमाणे उ०२ उवलालिजमाणे २ सद्दफरिसरसरुवगंधविउले माणुस्सए कामभोगे पञ्चणुभवमाणे विहरति ।
वृ. सहशीनां शरीर प्रमाणतो मेघकुमारापेक्षया परस्परतो वा सहगवयससमानकालकृतावस्थाविशेषाणां सहकत्वचा-सशच्छवीनां सदशैलावण्यरूपयौवनगुणैरूपपेतानां,
तत्र लावण्यं मनोज्ञता रूपम्-आकृतियॊवनं-युवता गुणाः-प्रियभाषित्वादयः, तथा प्रसाधनानि च-मण्डानानि अष्टासु चाङ्गेषु अविधववधूभिः-जीवत्पतिकनारीभिर्यदवपदन-प्रोयनकंतच मङ्गलानिचदध्यक्षतादीनिगानविशेषो वासुजल्पितानिच-आशीर्वचनानीति द्वन्द्वस्तैःकरणभूतैरिति, इदंचास्मैप्रीतिदानंदत्तेस्म, तद्यथा-अष्टौ हिरण्यकोटीः हिरण्यंच-रूप्यं, एवं सुवर्णकोटीः, शेषं च प्रीतिदानं गाथाऽनुसारेण भणितव्यं यावत्रेक्षणकारिकाः, गाथाश्चेह नोपलभ्यन्ते, केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते॥१॥ “अहिरण्णसुवनय कोडीओ मउडकुंडला हारा।
___ अट्टहार एकावली उ मुत्तावली अट्ठ॥ ॥२॥ कण्णावलिरयणावलिकडगजुगा तुडियजोयखोमजुगा।
वडजुगपट्टजुगाण दुकूलजुगलाई अट्ट(वग्ग)? ।। सिरिहिरिधिइकित्तीउ बुद्धी लच्छी य होंति अट्ठट्ठ ।
नंदा भद्दा य तला झय वय नाडाइआसेव ॥ ॥४॥ हत्थी जाणा जुग्गा उसीया तह संदमाणी गिल्हीओ।
थिल्लीइ वियडजाणा रह गामा दास दासीओ।। किंकरकंचुइ मयहर वरिसधरे तिविह दीवे थाले य।
पाई थासग पल्लग कतिविय अवएड अपवपक्का ।। ॥६॥ पावीढ भिसिय करोडियाओ पल्लंकए य पडिसिजा।
हंसाईहिं विसिट्टा आसणभेया उ अट्ट । ॥७॥ हंसे १ कुंचे २ गरुडे ३ ओयण ४ पयण ५ यदीह ६ भद्दे ७य।
पक्खे ८ मयरे ९ पउमे १० होइ दिसासोत्थिए ११ कारे॥ ॥८॥ तेल्ले कोहसमुग्गा पत्ते चोए य तगर एला य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org