________________
४८
ज्ञाताधर्मकथाङ्ग सूत्रम्-91-19/२७ तंसका प्रधानप्रासादा इत्यर्थः 'अब्मुग्गयमूसिय'त्ति अभ्युद्गतोच्छ्रितान् अत्युच्चानित्यर्थः,अत्र च द्वितीयबहुवचनलोपो दृश्यः, 'पहसिएविव'त्तिप्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त इवेत्यर्थः, तथा मणिकनकरत्नानां भक्तिभिः-विच्छित्तिमिश्चित्रायेतेतथावातोद्भूता याः विजयसूचिका वैजयन्त्याभिधानाः पताकाः छत्रातिच्छत्राणि च तैः कलिता येते तथा ततः कर्मधारयस्ततस्तान्, तुङ्गान् कथमिव?--गगनतलमभिलङ्घयच्छिखरान् ‘जालंतररयणपंजरुमिल्लियव्य'त्ति जालान्तेषु मत्तालम्बपर्यन्तेषु जालान्तरेषु वा-जालकमध्येषु रत्नानि येषां ते तथा ततो द्वितीयाबहुवचनलोपोदृश्यः पञ्जरोन्मीलितानिच-पृथक्कृतपञ्जराणिच प्रत्यग्रच्छायानित्यर्थः,
अथवाजालान्तररलपरैः-तत्समुदायविशेषैरुन्मीलितानीवोन्मीलितानिचोन्मीषितलोचनानि चेत्यर्थः,मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणि पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षाद्वा येषु ते तथा तान्, तिलकैः-पुण्ड्रैः रलैः कर्केतनादिभिः अर्द्धचन्द्रे:सोपानविशेषैः भित्तिषुवा-चन्दनादिमयैरालेख्यैः अर्चितायेतेतथातान, पाठान्तरेण तिलकरत्नार्द्धचन्द्रचित्रान्' नानामणिमयदामालङ्क तान्अन्तर्बहिश्च श्लक्ष्णान्मसृणान्तपनीयस्यया रुचिरा वालुका तस्याः प्रस्तरः-प्रतरःप्राङ्गणेषु येषां ते तथा तान्,
सुखस्पर्शान्सश्रीकाणि सशोभानिनिरूपाणि-रूपकाणियेषुते तथा तान्, प्रसादीयान्चित्तालादकान् दर्शनीयान्-यान् पश्यच्चक्षुर्न श्राम्यति, अभिरूपान्-मनोज्ञरूपान् द्रष्टारं द्रष्टारं प्रति रूपं येषां ते तथा तान्, एकं महद्भवनमिति, अथ भवनप्रासादयोः को विशेषः?, उच्यते, भवनमायामापेक्षया किञ्चित्न्यूनोच्छ्रायमानभवति, प्रासादस्तुआयामद्विगुणोच्छ्राय इति, अनेकेषु स्तम्भशतेषु संनिविष्टं यत्तत्तथा, लीलया स्थिताः शालभञ्जिकाः-पुत्रिका यस्मिन् तत्तथा, अभ्युद्गता-सुकृता वज्रस्य वेदिका-द्वारमुण्डिकोपरि वैदिका तोरणं च यत्र तत्तथा, वराभिः रचिताभीरतिदाभिर्वा शालभलिकाभिः सुश्लिष्टाः संबद्धाःविशिष्टालष्टाः संस्थिताः प्रशस्ताःवैडूर्यस्य स्तम्भायत्रतत्तथा, नानामणिकनकरलैखचितंच उज्वलंचयत्तत्तथा ततः पदत्रयस्यकर्मधारयः, 'बहुसमत्तिअतिसमःसुविभक्तोनिचितो-निबिडोरमणीयश्च भूभागोयत्र तत्तथा,ईहामृगवृषभतुरगनरमकरविहग- व्यालकिनररुरुसरभचमरकुअरवनलतापद्मलताभक्तिचित्रमिति यावत्करणात् श्य,
तथास्तम्भोद्गतया स्तम्भोपरिवर्तिन्यावज्रस्य वेदिकयापरिगृहीतं-परिवेष्टितमभिरामं चयत्तत्तथा विज्जाहरजमलजुयलजंतजुत्तंति विद्याधरयोर्यत्यमलंसमश्रेणीकंयुगलं-द्वयं तेनैव यन्त्रेण-संचरिष्णुपुरुषप्रतिमाद्यवयरूपेण युक्तं यत्तत्तथा आर्षत्वाचैवंविधः समास इति, तथा अर्चिषांकिरणानां सहस्रैर्मालनीयं-परिवारणीयं 'भिसमाणं'ति दीप्यमानं 'भिब्मिसमाणं'ति अतिशयेन दीप्यमानं चक्षुः कर्तृ लोकने अवलोकने दर्शने सति लिशतीव-दर्शनीयत्वातिशयात् श्लिष्यतीवयत्रतत्तथा, नानविधाभिः पञ्चवर्णाभिर्घण्टाप्रधानपताकाभिः परिमण्डितमनशिखरं यस्य तत्तथा धवलमरीचिलक्षणं कवचं-कङ्कटं तत्समूहमित्यर्थः विनिर्मुअन्-विक्षिपन्
मू. (२८) तते णं तस्स मेकुमारस्स अम्मापियरो मेहं कुमारं सोहणंसि तिहिकरणनक्खत्तमुहत्तंसि सरिसियाणं सरिसब्बयाणं सरित्तयाणं सरिसलावन्नरूवजोव्वणगुणोववेयाणं सरिसएहितो रायकुलेहितो आणिअल्लियाणं पसाहणटुंगअविहवबहुओवयणमंगलसुजंपियाहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org