________________
श्रुतस्कन्धः-१, वर्ग:-,अध्ययनं-१
४७
'परिचुंबिजमाणे २ इति प्रचुम्ब्यमानः चंक्रम्यमाणः", निति-नियाघाते 'गिरिकन्दरे'त्ति गिरिनिकुञआलीन इवचम्पकपादपः सुखंसुखेनवर्द्धते स्मैति, प्रचङ्कमणकं-भ्रमणंचूडापनयनंमुण्डनं, 'महया इहीसक्कारसमुदएणं ति महत्या ऋद्धया एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः, 'अर्थत'इतिव्याख्यानतः ‘करणतः प्रयोगतः 'सेहावए'तिसेधयतिनिष्पादयति शिक्षयति-अभ्यासं कारयति।
मू. (२६) तते णं से कलायरिए में कुमारं लेहादीयाओ गणियप्पाहाणाओ सउणरुयपज्जवसाणाओबाक्त्तरिंकलाओ सुत्तओयअत्यओयकरणओयसिहावेतिसिक्खावेइ सिहावेत्ता सिक्खा अम्मापिऊणं उवणेति,
ततेणंमेहस्स कुमारस्सअम्पापितरोतंकलायरियंमधुरेहिं वयणेहिं विपुलेणंवत्यगंधमल्लालंकारेणं सक्कारेति सम्माणेति २ ता विपुलं जीवियारिहं पीइदाणं दलयंति र त्ता पडिविसज्जेति
मू. (२७) तते णं से मेहेकुमारे बावत्तरिकलापंडिए नवंगसुत्तपडिबोहएए अट्ठारसविहिप्पगारदेसीभासाविसारए गीइरई गंधवननट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्या,
-ततेणंतस्स मेकुमारस्सअम्मापियरोमेहं कुमारंबावत्तरिकलापंडितंजाव वियालचारी जायं पासंति २ ता अट्ठ पासातवडिंसए करोति अब्मुग्गयमुसियपहसिए विव मणिकणगरयणभत्तिचितेवाउद्धृतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगेगगनतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिलियव्य मणिकणगथूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धयचंदच्चिएनानामणिमयदामालंकिते अंतो बहिचसणहे तवणिजरुइलवालुयापत्यो सुहफासे सस्सिरीयसवे पासादीए जाव पडिरूवे एगचणं महंभवणं करेतिं .
अनेगखंभसयसनिविट्ठ लीलट्ठियसालभंजियागं अब्मुग्गयसुकयवइरवेतियातोरणवररइयसालभंजियासुसिलिट्ठविसिहलहसंठितपसत्यवेरुलियखंभनाणा- मणिकणगरयणखचितउन्जल बहुसमसुविभत्तनिचियरमणिजभूमिमागंईहामियजावभत्तिचित्तंखमुग्गयवयरवेयापरिगयाभिरामं विज्ञाहरजमलजुयलजुत्तपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं मिब्मिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरुवं कंचणमणिरयणथूभियागं नाणाविहपंचवनघंटापडागपरिमंडियग्गसिरंधवलमिरीचिकवयं विणिम्मुयंत लाउल्लोइयमहियं जाव गंधवहिभूयं पासादीयं दरिसणिशं अभिरूवं पडिरूवी .
. 'नवंगसुत्तपडिबोहिए'त्तिनवाङ्गानि द्वेद्वेश्रोत्रेनयनेनासिकेजिलैका त्वगेका मनश्चैकं सुप्तानीव सुप्तानि-बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तया,-आह च व्यवहारभाष्ये-'सोत्ताई नव सुत्ता'इत्यादि अष्टादश विधिप्रकाराःप्रवृत्तिप्रकाराःअष्टादशभिर्वा विधिभिः भेदैः प्रचारः-प्रवृत्तिर्यस्याः सा तथा तस्यां, देशीभाषायांदेशभेदनवर्णावलीरूपायांविशारदः-पण्डितोयःसतथा, गीतिरतिर्गंधर्वे गीतेनाट्येच कुशलः, हयेन युध्यत इति हययोधी, एवं रथयोधी बाहुयोधी बाहुभ्यां प्रभृद्गातीति बाहुप्रमर्दी, साहसिकत्वाद्विकाले चरतीति विकालचारी।
'पासायवडिसएतिअवतंसकाइवापतंसकाः शेखराः प्रासादाश्चतेऽवतंसकाश्चप्रासादाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
www