________________
-
-
४०
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/२१ अनेगमणिकणगरयणपहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुण-जणियखोलमाणवरललितकुंडलुञ्जलियअहियआभरणजणियसोभे' अनेकमणिकनकरलनिकरपरिमण्डितभागेभक्तिचित्रे-विच्छित्तिविचित्रेविनियुक्ते-कर्णयोनिवशितेगमनगुणेन-गतिसामथ्येन जनिते-कृते प्रेखोलमाने-चञ्चले येवरललितकुंडले ताभ्यामुज्वलि-तेनउद्दीपनेनाधिकाभ्यामाभरणाभ्यामुज्वलिताधिकैर्वाऽऽभरणैश्च कुण्डलव्यतिरिक्तैरेजनिता शोभा यस्य स तथा, तथा "गयजलमलविमलदसणविरायमाणसवे" गतजलमलं-विगतमालिन्यं विमलं दर्शनम्-आकारो यस्य स तथा, अत एव विराजमानं रूपं यस्य स तथा ततःकर्मधारयः, अयमेवोपमीयते-उदित इव कौमुदीनिशायां-कार्तिकपौर्णमास्यां शनीश्चराङ्गारकयोः--प्रतीतयोरुज्जवलित;-दीप्यमानः सन् यो मध्यभागे तिष्ठति स तथा नयनानन्दो-लोचनालदाकः शरच्चन्द्र इति,
-शनीश्चरांगरकवत्कुण्डले चन्द्रवच्च तस्य रुपमिति, तथाऽयमेव मेरुणोपमीयतेदिव्यौषधी- नां प्रज्वलेनेव मुकुटादितेजसा उज्ज्वलितं यदर्शनं-रूपं तेनाभिरामो-रम्यो यः स तथा,ऋतुलक्ष्म्येव-सर्वर्तुककुसुमसंपदा समस्ता-सर्वा समस्तस्य वा जाता शोभा यस्यस तथा, प्रकृष्टेन गन्धेनोद्यूतेन-उद्गतेनाभिरामो यः स तथा,स मेरुरिव नगवरः विकुर्वितविचित्रवेषः सन्नसौ वर्तते इति, 'दीवसमुद्दाणं;ति द्वीपसमुद्राणां 'असंखपरिमाणनामधेजाणं' ति असंख्य परिमाणंनामधेयानि च येषां ते तथा तेषां मध्यकारेण' मध्यागेन 'वीइवयमाणे'त्ति व्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकं ओवयइत्ति अवपतति अवतरति,
मू. (२२) तते णं से देवे अंतलिक्खपडिवन्ने दसद्धवन्नाइं सखिंखिणियाइं पवरवस्थाई परिहिए एक्को ताव एसो गमो, अन्नोऽविगमो-ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्धयाए जातिणाए छेयाए दिव्वाए देवगतीए जेणामेव जंबुद्दीवे २ भारहे वासे जेणामेव दाहिणद्धभपरहे रायगिहे नगरे पोसहसालाए अभयए कुमारे तेणामेव उवागच्छइ २ अंतरिक्खपडिवन्ने दसद्धवन्नाई सखिखिणियाइं पवरवस्थाई परिहिए अभयं कुमारं एवं वयासी
अहन्नं देवाणुप्पिया! पुव्वसंगतिए सोहम्मकप्पवासी देवेमहड्डिएजन्नतुमंपोसहसालाए अहमभत्तं पगिण्हित्ता णं ममं मणसि करेमाणे चिट्ठसि तं एस णं देवाणुप्पिया ! अहं इहं हब्वमागए, संदिसाहिणं देवाणुप्पिया! किं करेमि किं दलामि किं पयच्छामि किंवा ते हियइच्छितं?,
-ततेणं से अभए कुमारे तंपुव्यसंगतियं देवं अंतलिक्खपडिवन्नं पासइ पासित्ता हट्टतुट्टे पोसहं पारेइ २ करयल० अंजलिं कटु एवं चयासी-एवं खलु देवाणुप्पिया! मम चुल्लमाउयाए धारिणीएदेवीए अयमेयारवेअकालडोहले पाउन्भूते-धन्नाओणंताओअम्मयाओतहेव पुब्वगमेणं जाव विणिजामि,
तनंतुमंदेवाणुप्पि० मम चुल्लमाउयाएधारिणीए देवीएअयमेयास्त्वंअकालडोहलंविणेहि, ततेणं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्टतुट्ठ अभय० एवं वदासीतुमण्णं देवाणुप्पिया सुनिव्वुयवीसत्थे अच्छाहि, अहन्नं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विणैमीतिक?अभयस्स कु० अंतियाओ पडिनिक्खमति र उत्तरपुरच्छिमेणंवेभारपव्वएवेउब्वियसमुग्घाएणंसमोहण्णति २ संखेज्जाइंजोयणाइंदंडं निस्सरति जावदोच्चंपि वेउब्धिय-समुग्धाएणं समोहण्णति २ खिप्पामेव सगज्जतियं सविजुयं सफुसियं तं पंचवन्नमेहणिणाओवसोहियं दिव्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org