________________
श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं -१
तथाविधपदात्यादिसहायविरहात्,
1
'अट्ठमभत्तं’ति समयभाषयोपवासत्रयमुच्यते, 'अट्ठमभत्ते परिणममाणे 'त्ति पूर्यमाणे परिपूर्णप्राय इत्यर्थः, 'वेउव्वियसमुग्धाएण' मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थो जीवव्यापार- विशेषः तेन समुपहन्यते - समुपहतो भवति समुपहन्ति वा क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः, तत्स्वरूपमेवाह - 'संखेजाई' इत्यादि, दण्ड इव दण्डः-ऊर्द्धाध आयतः शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः, तत्र च विधिधपुद्गलनादत्ते इति दर्शयन्नाह - तद्यथा
रत्नानां - कर्केतनादीनां सम्बन्धिनः १ तथा वैराणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणां ५ हंसगर्भाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानां ९ अङ्गानां १० अञ्जनानां ११ रजतानां १२ जातरूपाणां १३ अञ्जनपुलकानां १४ स्फटिकानां १५ रिष्ठानां १६, किमत आह
३९
यथाबादरान्-असारान् यथासूक्ष्मान् सारान् ततो वैक्रियं करोति, 'अभयकुमारम - नुकंपमाणे 'ति अनुकम्पयन् हा तस्याष्टमोपवासरूपं कष्टं वर्त्तते इति विकल्पयन्नित्यर्थः, पूर्वभवेपूर्वजन्मनि जनिता-जाता या स्नेहा प्रीतिः - प्रियत्वं न कार्यवशादित्यर्थः बहुमानश्च - गुणानुरागस्ताभ्यां सकाशात् जातः शोकः - चित्तखेदो विरहसद्भावेन यस्य स पूर्वजनितस्नेहप्रीतिबहुमानजातशोकः, -
- वाचनान्तरे - 'पूर्वभवजनितस्नेहप्रीतिबहुमानजनितशोभस्तत्र शोभा - पुलकादिरूपा, तस्मात्स्वकीयात् विमानवरपुण्डरीकात्, पुण्डरीकता च विमानानांमध्ये उत्तमत्वात् 'रयणुत्तमाउ' त्ति रत्नोत्तमात् रचनोत्तमाद्वा 'धरणीतलगमनाय' भूतलप्राप्तये त्वरितः - शीघ्रं संजनितः - उत्पादितो गमनप्रचारो--गतिक्रियावृत्तिर्येन स तथा, वाचनान्तरे 'धरणीतलगमनसंजनितमनः प्रचार' इति प्रतीतमेव, व्याघूर्णितानि - दोलायमानानि यानि विमलानि कनकस्य प्रतरकाणिच-प्रतरवृत्तरूपाणि आभरणानिच- कर्णपूरे मुकुटंच - मौलिः तेषामुत्कटो य आटोपः - स्फारता तेन दर्शनीयः आदेयदर्शनो यः स तथा, तथा अनेकेषां मणिकनकरलानां 'पहकर 'त्ति निकरस्तेन परिमण्डितो -- भक्तिभिश्चित्रो विनियुक्तकः - कट्यां निवेशितो 'मणु'त्ति मकारस्य प्राकृतशैलीप्रभवत्वात् योऽनुरूप गुणः -कटिसूत्रं तेन जनितो हर्षो, यस्य स तथा,
- प्रेङ्खोलमानाभ्यां – दोलायमानाभ्यां वरललितकुण्डलाभ्यां यदुज्वलितम्-उज्वलीकृतं वदनं मुखं तस्य यो गुणः - कान्तिलक्षणः तेन जनितं सौम्यं रूपं यस्य स तथा, वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते 'वाधुन्नियविमलकणगपयरगवडेंसगपकंपमाणचललोलललियपरिलं
बमाणनरमगरतुरगमुहसयविणिग्गउग्गिनपवरमोत्तियविरायमाणमउडुक्कडाडोवदरिसणिज्जे" तत्र व्याघूर्णितानि चञ्चलानि विमलकनकप्रतरकाणि च अवतंसके च प्रकम्पमाने चललोलानिअतिचपलानि ललितानि - शोभावन्ति परलम्मानानि - प्रलम्बमानानि नरमकरतुरगमुखशतेभ्योमुकुटाग्रविनिर्मिततन्मुखाकृतिशतेभ्यो विनिर्गतानि - निःसृतानि उद्गीर्णानीव - वान्तानीवोद्गीर्णानि यानि प्रवरमौक्तिकानि - वरमुक्ताफलानि तैर्विराजमानं - शोभमानं यन्मुकुटं तच्चेति द्वन्द्वः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, तथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org