________________
३६
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/२० संचिट्ठति, ततेणं से सेणिए रायाधारिणीं देवीं दोच्चंपितचंपि एवं वदासी-किवंतुमे देवाणुप्पिए ओलुग्गा जाव झियायसि ?, तते णं सा धारिणीदेवी सेणिएणं रम्ना दोचंपि तचंपि एवं वुत्ता समाणी नो आढाति नो परिजाणाति तुसिणीया संचिट्टइ,
-तते णं सेणिए राया धारणिं देविं सवहसावियं करेइ २ ता एवं वयासी-किण्णं तुम देवाणुप्पिए! अहमेयस्सअट्ठस्सअणरिहे सवणयाए? ताणंतुमममंअयमेयारूवंमनोमानसियं दुक्खं रहस्सी करेसि, तते णं सा धारिणीदेवी सेणिएकरना सवहसाविया समाणी सेणियं रायं एवं वदासी-एवंखलु सामी! ममतस्सउरालस्सजावमहासुमिणसतिण्हंमासाणंबहुपडिपुत्राणं अयमेयासवे अकालमेहेसु दोहले पाउन्भूए धनाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव वेभारगिरिपायमूलं आहिंडमाणीओ डोहलं विणिति, तंजइणं अहमविजाव डोहलं विणिजामि, ततेणं हंसामी! अयमेयारूवंसिअकालदोहलंसि अविणिजमाणंसि ओलुग्गा जावअट्टज्झाणोवगया झियायामि, एएणं अहंकारणेणंसामी! ओलुग्गाजावअट्टज्झाणोवगया झियायामि, ततेणं से सेणिए रायाधारिणीए देवीए अंतिए एयमढें सोचा णिसम्म धारिणिं देविं एवं वदासी-माणं तुमं देवाणुप्पिए! ओलुग्गा जाव झियाहि,
-अहंणंतहा करिस्सामि जहाणं तुभ अयमेयारूवस्स अकालदोहलस्स मनोरहसंपत्ती भविस्सइत्तिकटुधारिणीं देवीं इटाहिं कंताहिं पियाहिं मणुनाहिं मणामाहिं वग्गूहि समासासेइ २ जेणेव बाहिरिया उवट्ठाणसाला तेणामेव उवागच्छइउवागच्छइत्तासीहासणवरगते पुरत्याभिमुहे सत्रिसत्रेधारिणीए देवीए एयंअकालदोहलं बहूहिं आएहियउवाएहि य उप्पत्तियाहिय वेणइयाहि य कम्मियाहि य परिणामियाहि य चविहाहिं बुद्धीहिं अनुचिंतेमाणे २ तस्स दोहलस्स आयंवा उवायं वा ठिइंला उप्पत्तिं वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति। .
तदानंतरंअभए कुमारेहाते कयबलिकम्मेजाव सव्वालंकारविभूसिए पायवंदते पहारेत्य गमणाए, ततेणं से अभयकुमारेजेणेव सेणिए राया तेणेव उवागच्छइउवागच्छइत्ता सेणियं रायं ओहयमणसंकप्पं जाव पासइ २ त्ता अयमेयारूवे अब्भत्यिए चिंतिए मनोगत संकप्पे समुप्पञ्जित्था-अन्नयायममंसेणिए राया एजमाणं पासति पासइत्ता आढाति परिजाणति सकारेइ सम्माणेइ आलवति संलवति अद्धासणेणं उवणिमंतेति मत्थयंसि अग्धाति,
इयाणि ममं सेणिए राया णो आढाति णो परियाणइ णो सक्कारेइ णो सम्माणेइ नो इट्टाहिं कंताहिं पियाहिं मणुन्नाहि ओरालाहिं वग्गूहिआलवति संलवति नो अद्धासणेणंउवनिमंतेति नो मत्थयंसि अग्धाति य किंपि ओहयमणसंकप्पे झियायति, तं भवियव णं एत्य कारणेणं, तंसेयं खलु मे सेणियं रायं एयमट्ठ पुच्छित्तए, एवं संपेहेइ २ जेणामेव सेणिए राया तेणामेव उन्नागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टजएणं विजएणंवद्धावेइ वदद्धावइत्ता एवं वदासी- तब्भे णं ताओ! अन्नया ममं एजमाणं पासित्ता आदाह परिजाणह जाव मत्थयंसि अग्घायह आसणेणंउवणिमंतेह, इयाणिंताओ! तुब्भेममनोआढाहजाव नोआसणेणंउवनिमंतेह किंपि ओहयमनसंकप्पा जाव झियायह तं भक्यिव्वं ताओ ! एत्य कारणेणं, तओ तुझे मम ताओ! एवं कारणं अगृहेमाणाअसंकेमाणा अनिण्हवेमाणा अप्पच्छाएमाणा जहाभूतमवितहमसंदिद्धं एयमट्ठमाइक्खह, ततेणं हं तस्स कारणस्स अंतगमनं गमिस्सामि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org