________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१८
___२४३
बहूइओ चोरविञ्जाओ य चोरमंते य चोरमायाओ चोरनिगडीओ य सिक्खावेइ,
तते णं से विजए चौरसेनाव्वई अन्नया कयाइं कालधम्मुणा संजुत्ते यावि होत्या, तते णं ताई पंचचोरसयाति विजयस्स चोरसेनावइस्स महया २ इड्डीसक्कारसमुदएणं नीहरणं करेंति २ बहूई लोइयातिं मयकिच्चाई करेइ २ जाव विगयसोया जाया यावि होत्या,
ततेणं ताई पंच चोरसयाति अन्नमन्नंसद्दावेतिर एवं व०-एवं खलु अम्हं देवा०! विजए चौरसेनाचई कालधम्मुणा संजुत्ते अयं च णं चिलाए तक्करे विजएणं चोरसेनावइणा बहूइओ चोरविज्ञाओ य जाव सिक्खाविए तं सेयं खलु अम्हं देवाणुप्पिया ! चिलायं तकरं सीहगुहाए चोरपल्लीए चोरसेनावइत्ताए अभिसिंचित्तएत्तिक? अनमन्नस्स एयमढें पडिसुणेति २ चिलायं तीए सीहगुहाए चोरसेनावइत्ताए अभिसिंचंति, तते णं से चिलाए चोरसेनावती जाए अहम्मिए जाव विहरति, तए णं से चिलाए चोरसेनावती चोरनायगे जाव कुंडगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाण य एवं जहा विजओ तहेव सव्वं जाव रायगिहस्स दाहिणपुरच्छिमिल्लंजणवयं जाव नित्थाणं निद्धणं करेमाणे विहरति। - वृ, 'अणोहट्टए'त्तिअकार्येप्रवर्त्तमानंतंहस्ते गृहीत्वायोऽपहरति-व्यावर्त्तयति तदभावादनपहर्तृकः अनपघट्टको वा वाचा निवारयितुरभावादनिवारकः,अत एव स्वच्छन्दमतिःनिरर्गलबुद्धिरत एव स्वैरप्रचारी स्वच्छन्दविहारी, 'चोजपसंगे'त्ति चौर्यप्रसक्तः,अथवा 'चोज्जत्ति आश्चर्येषु कुहेटकेषु प्रसक्त इत्यर्थः, "विसमगिरिकडगकोलंबसन्निविट्ठत्ति विषमो योऽसौ गिरिकटकस्य-पर्वतनितम्बस्यकोलम्बः-प्रान्तस्तत्र सन्निविष्टा-निवेशिता यासा तथा, कोलम्बो हि लोकेऽवनतं वृक्षशाखाग्रमुच्यते इह चोपचारतः कटकाग्रं कोलम्बो व्याख्यातः,
'वंसीकलंकपागारपरिक्तित्त'त्ति वंशीकलङ्का-वंशजालीमयी वृत्तिः सैव प्राकारस्तेन परिक्षिप्ता-वेष्टिता या सा तथा, पाठान्तरे तु वंशीकृतप्राकारेति, 'छिन्नसेलविसमप्पवायपरिहोवगूढ'त्ति छिन्नो विभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता-गर्ताःत एव परिखा तयोपगूढा-वेष्टिता या सा तथा, एकद्वारा-एकप्रवेशनिर्गममार्गा, 'अणेगखंडि'त्तिअनेक-नश्यन्नरिनिर्गमापद्वारा विदितानामनेव-प्रतीतानांजनानां निर्गमपरवेशी यस्यांहेरिकादिभयात्सा तथा, अभ्यन्तरेपानीयंयस्याः सातथा, सुदुर्लभंजलंपर्यन्तेषु-बहिःपार्श्वेषु पस्याः सातथा, सुबहोरपि कूवियबलस्स'त्तिमोषव्यावर्तकसैन्यस्यागतस्य दुष्प्रध्वंस्या, वाचनान्तरे पुनरेवंपठ्यते जत्य चउरंगबलनिउत्ताविकूवियबला हयमहियपवरवीरधाइयनिवडियचिन्धधयवडया कीरंति'त्ति, अत्र चतुर्णामङ्गानां हस्त्यश्वरथपदानतिलक्षणानां यद्वलं-सामथ्यं तेन नियुक्तानि-नितरांसङ्गतानियानितानितथा, कूवियबल'ति निवर्त्तकसैन्यानीति, अधम्मिए'त्ति अधर्मेण चरतीत्यधार्मिकः, यावत्करणात्,
'अधम्मिटे' अधर्मिष्टोऽतिशयेन निर्द्धा निस्तृशकर्मकारित्वात्, ‘अधम्मक्खाई' अधर्ममाख्यातुंशीलं यस्यस तथा, 'अधम्माणुए' अधर्मे कर्तव्येऽनुज्ञा-अनुमोदनं यस्य सोऽधमानुज्ञः अधर्मानुगो वा 'अधम्मपलोई' अधर्ममेव प्रलोकयितुं शीलं यस्यासावधर्मप्रलोकी 'अधम्मपलज्जणे' अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यते इत्यधर्मप्ररजनः, रलयोरैक्यामितिकृत्वा रस्यस्थानेलकारः, अधम्मसीलसमुदायारे' अधर्म एव शीलं-स्वभावः समुदाचारश्चयत्किञ्चनाFor Private & Personal Use Only
www.jainelibrary.org
Jain Education International