________________
२४२
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१८/२०८ अवहरति जाव तालेति, तते णं ते बहवे दारगाय ६ रोयमाणा य जाव अम्मापिऊणं निवेदेति,
ततेणं ते आसुरुत्ता ५जेणेवधन्ने सत्यवाहे तेणेव उवा०२ ता बहूहिं खिज्ज जावएयमटुं णिवेदिति, ततेणं से धन्नेसत्यवाहे बहूणंदारगाणं ६ अम्मापिऊणं अंतिए एयमढं सोचा आसुरुत्ते चिलायं दासचेडं उन्नावयाहिं आउसणाहिं आउसति उद्धंसति निभच्छेति निच्छोडेति तज्जेति उच्चावयाहिं तालणाहिं तालेति सातो गिहातो निच्छुभति।
वृ. सर्वं सुगमं नवरं 'खुल्लए'त्ति कपईकविशेषान् ‘वर्तकान्' जत्वादिमयगोलकान् 'आडोलियाउत्तिरुद्धा उन्नइया इति वा योच्यते, तेंदूसए'त्तिकन्दुकान् पोत्तुल्लए'त्ति वस्त्रमयपुत्रिका अथवा परिधानवस्त्राणि, 'साडोल्लए'त्ति उत्तरीयवस्त्राणि, खेज्जणाहि यति केदनाभिः खेदसंसूचिकाभिः वाग्भिः रुदनादिभिः-रुदितप्रायाभिरुपालम्भनाभिः--युक्तमेतद्भवाद्देशामित्यादिभिरिति।
मू. (२०१) तते णं से चिलाए दासचेडे सातो गिहातो निच्छूढे समाणे रायगिहे नयरे सिंघाडए जाव पहेसुदेवकुलेसु य सभासु य पवासु य जूयखलएसु य वेसाधरेसु य पानघरएसुय सुहंसुहेणं परिवति, तते णं से चिलाए दासचेडे अनोहट्टिए अनिवारिए सच्छंदमई सइरप्पयारी मजपसंगी चोजपसंगी मंसपसंगी जूयप्पसंगी वैसापसंगी परदारप्पसंगी जाए यावि होत्या, तते णं रायगिहस्स नगरस अदूरसामंते दाहिणपुरत्तिमे दिसिभाए सीहगुहा नामं घोरपल्ली होत्या विसमगिरिकडग-कोडंबसंनिविट्ठावंसीकलंकपागारपरिकित्ताछिन्नसेलविसमप्पवायफरिहोवगूढा एगदुवारा अनेगखंडी विदितजणणिग्गमपवेसाअभितरपाणिया सुदुल्लभजलपेरंता सुबहुस्सवि कूवियबलस्स आगयस्स दुप्पंसायाविहोत्था,
तत्थ णं सीहगुहाए चोरपल्लीए विजए नामं चोरसेणनवती परिवसति अहम्मिए जाव अधम्मे केऊ समुट्टिए बहुणगरणिग्गयजसे सूरेदढप्पहारीसाहसीएसद्दवेही, सेणंतत्यसीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चंजाव विहरति, ततेणं से विजएतकरे चोरसेनावती बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रायावगारीण य अणधारगाण य बालधायगाण य वीसंभधायगाण य जूयकाराण य खंडरक्खाण य अन्नवेसिंच बहूणं छिन्नभिन्नबहिराहयाणं कुडंगे यावि होत्या,
ततेणंसेविजए तक्करे चोरसेनावती रायगिहस्सुदाहिणपुरच्छिमंजणवयंबहूहिंगामघाएहि य नगरघाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहि य उवीलेमाणे २ विद्धंसेमाणे २ नित्थाणं निद्धणं करेमाणे विहरति, तते णं से चिलाए दासचेडे सयगिहे बहूहिं अत्याभिसंकीहि य चोजाभिसंकीहि य दाराभिसंकीहि यधणिएहि य जूइकरेहि य परब्भवमाणे २ रायगिहाओनगरीओनिच्छतिरजेणेव सीहगुफाचोरपल्ली तेणेवउवा०२ विजयंचोरसेनापतीं उवसंपञ्जिताणं विहरति,
तते णं से चिलाए दासचेडे विजयस्स चोरसेनावइस्स अग्गे असिलट्टग्गाहे जाए यावि होत्या, जाहेवियणं से विजए चोरसेनावती गामघायं वा जावपंथकोहि वा काउं वच्चति ताहेविय गंसे चिलाएदासचेडे सुबहुंपिहुकूवियबलंइयविमहियजाव पडिसेहिति, पुणरविलढे कयकले अणहंसमग्गे सीहगुहं चोरपलिं हब्बमागच्छति, तते णं से विजए चोरसेनावती चिलायं तकर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org