________________
२४१
श्रुतस्कन्धः-१, वर्ग:-,अध्ययनं-१७ ॥१॥ "जह सो कालियदीवो अणुवमसोक्खो तहेव जइधम्मो ।
जह आसा तह साहू वणियव्वऽणुकूलकारिजणा।। ॥२॥ जह सच्छंदविहारो आसाणं तह य इह वरमुणीणं ।
जरमरणाई विवजियसंपत्तानंदनिव्वाणं ।। ॥४॥ जह सद्दाइसु गिद्धा बद्धा आता तहेव विसयरया।
पावेंति कम्मबंधं परमासुहकारणं धोरं ॥ जह ते कालियदीवा नीया अन्नत्थ दुहगणं पत्ता।
तह धम्मपरिब्मट्ठा अधम्मपत्ता इहं जीवा ।। पावेंति कम्मनरवइवसया संसारवाहयालीए।
आसप्पमद्दएहि व नेरइयाइहिं दुक्खाई॥" श्रुतस्कन्धः-१ अध्ययनं-१७-समाप्तम्
(अध्ययनं-१८-सुंसुमा) वृ. अथाष्टादशमारभ्यते, अस्य चायं पूर्वेण सहायमभिसम्बन्धः-पूर्वस्मिन्निन्द्रियवशवर्त्तिनामितरेषां चानर्थेतरावुक्ताविह तु लोभवशवर्तिनामितरेषां च तावेवोच्येते इत्येवंसम्बद्धमिदम् -
मू. (२०८) जति णं भंते ! समणेणं० सत्तरसमस्स अयमढे पन्नते अट्ठारसमस के अटे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं रायगिहे नामं नयरे होत्था, वण्णओ, तत्थ णं धन्ने सत्थवाहे भद्दा भारिया, तस्स णं धन्नस्स सत्यवाहस्स पुत्ता भद्दाए अत्तया पंच सत्यवाहदारगा होत्या, तं०-घने धनपाले धनदेवेघनगोवेधनरक्खिए, तस्सणंधनस्स सत्यवाहस्सधूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातीया सुंसुमाणामंदारिया होत्था सूमालपाणिपाया,
तस्सणंधन्नस्स सस्थवाहस्सचिलाएनामंदासचेडे होत्या अहीणपंचिंदियसरीरे मंसोवचिए बालकीलावणकुसले यावि होत्था, तते णं से दासचेडे सुंसुमाए दारियाए बालग्गाहे जाए यावि होत्या, सुंसुमंदारियं कडीए गिण्हति २ बहूहिं दारएहि य दारियाहि य डिंभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं अभिरममाणे २ विहरति,
तते णं से चिलाए दासचेडे तेसिं बहूणं दारियाण य ६ अप्पेगतियाणं खल्लए अवहरति, एवं वट्टएआडोलियातो तेंदुसए पोत्तुल्लए साडोल्लए अप्पेगतियाणं आभरणमल्लालंकारं अवहरति अप्पेगतिया आउस्सति एवं अवहसइ निच्छोडेति निब्भच्छेति तजेति अप्पे० तालेति,
तते णं ते बहवे दारगाय ६ रोयमाणा य५ साणं २ अम्मापिऊणं निवेदेति, तते णं तेर्सि बहूणं दारगाण यह अम्मापियरोजेणेवधन्ने सत्यवाहे तेणेव उवा० धन्नसत्यवाहंबहूहिं खेजणाहि यसंटणाहि य उवलंभणाहि य खेजमाणा जाव उवलंभेमाणा य धन्नस्स एयमटुंनिवेदेति,
तते णं धन्ने सत्यवाहे चिलायं दासचेड एयमट्ठ भुजो २ निवारेति नो चेवणं चिलाए दासचेडे उवरमति, तते णं से चिलाए दासचेडे तेसिं बहूणं दारगाण य ६ अप्पेगतियाणं खुलाए [716
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org