________________
२४०
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१७/१९५
पदत्रयस्य तद्दवयस्य वा कर्मधारयोऽतस्तेषु, सक्रचन्दनाङ्गनावसनतूल्यादिषुद्रव्येष्वितिगम्यते। मू. (१९६) फासिंदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो।
जं खणइ मत्थयं कुंजरस्स लोहंकुसो तिक्खो। वृ. भावना प्रतीतैव, अथेन्द्रियाणां संवरे गुणमाहमू. (१९७) कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु ।
सद्देसुजे न गिद्धा वसट्टमरणं न ते मरए। वृ. पूर्ववत्, नवरमिह तन्त्र्यादयः शब्दकारणत्वेनोपचाराच्छब्दा एव विवक्षिता अतः शब्देष्वित्येतस्य विशेषणतया व्याख्येयाः, तथावशेन-इन्द्रियपारतन्त्र्येणऋताः पीडिता वशार्ताः वशं वा-विषयपारतन्त्र्यं ऋताः-प्राप्ता वशार्ताः तेषां मरणं वशार्त्तमरणं वशर्तमरणं वा न ते 'मरए'त्ति म्रियन्ते छान्दसत्वादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति । मू. (१९८) थणजहणवयणकरचरणनयनगब्वियविलासियगतीसु।
रूवेसुजेन रत्ता वसट्टमरणं न ते मरए। वृ. एवमन्यास्तिस्रो गाथाः पूर्वोक्तार्था वाच्याः। मू. (१९९) अगरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु।
गंधेसुजेन गिद्धा वसट्टमरणं न ते मरए ।। मू. (२००) तित्तकडुयं कसायंब महुरं बहुखज्जपेजलेज्झेसु ।
आसाये जे न गिद्धा वसट्टमरणं न ते मरए। मू. (२०१) उउभयमाणसुहेसु य सविभवहिययमणनिब्बुइकरेसु।
फासेसुजे न गिद्धा वसट्टमरणं न ते मरए। मू. (२०२) सद्देसु य भद्दयपावएसु सोयविसयं उवगएसु ।
तुढेण व रुडेण व समणेण सया न होयव्वं ॥ मू. (२०३) रूवेसु य भद्दगपावएसु चक्खुविसयं उवगएसु।
तुडेण व रुटेण व समणेण सया न होयव्वं ।। मू. (२०४) गंधेसुय भद्दयपावएसु घाणविसयं उवगएसु।
तुद्वेण व रुद्वेण व समणेण सया न होयव्वं ।। मू. (२०५) रसेसु य भद्दयपावएसु जिब्मविसयं उवगएसु ।
तुट्टेण व रुद्रेण व समणेण सया न होयब्वं ।। मू. (२०६) फासेसु य मद्दयपावएसु कायविसयं उवगएउ।
तुटेण व रुद्वेण व समणेण सया न होयध्वं ॥ वृ. उपदेशमिन्द्रियाश्रितमाह-सद्देसु य० कण्ठ्या , नवरं भद्रकेषु-मनोज्ञेषु पापकेषुअमनोज्ञेषु क्रमेण तुष्टेन-रागवता रुष्टेन-रोषवतेति, एवमन्या अपि चतम्रोऽध्येतव्या इति ।।
मू. (२०७) एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि॥
वृ.इह विशेषोपरनयमेवमाचक्षते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org