________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१७
____२३९ इति विग्रहः, ये शब्देषु रज्यन्ते तत्कारणेषु तन्त्र्यादिषु श्रोत्रेन्द्रियवशाद्रमन्ते इति वाक्यार्थः, अनेन च कार्यतः श्रोत्रेन्द्रियस्वरूपमुक्तं । मू. (१८८) सोइंदियदुइन्तत्तणस्स अह एत्तिओ हवति दोसो।
दीविगायमसहंतो वहबंधं तित्तिरो पत्तो॥ वृ. कण्ठ्या, नवरं शाकुनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्तमसहमानः स्वनिलयानिर्गतो वधं मरणं बन्धंच-पअरबन्धन प्राप्त इत्यर्थः । मू. (१८९) थणजहणवयणकरचरणनयनगवियविलासियगतीसु।
स्वेसु रज्जमाणा रमंति चक्खिदियवसट्टा ॥ वृ. 'थण- जघणवयणकरचरण० त्ति स्तनादिषु तथा गर्वितानां- सौभाग्यमानवतीनां स्त्रीणां या विलसिता-जातविलासाः सविकारा गतयस्तासुचेत्यर्थः । मू. (१९०) चक्खिदियदुईतत्तणस्स अह एत्तिओ भवति दोसो।
जं जलणंमि जलंते पडति पयंगो अबुद्धीओ। वृ. 'रूवेसु रज्जमाणा रमंति चक्विंदियवसट्टा' प्रतीतमेव । मू. (१९१) अगुरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु ।
गंधेसु रज्जमाणा रमंतिघाणिंदियवसट्टा ॥ वृ. 'कण्ठ्याः ,नवरं अगुरुवरः-कृष्णागरुः प्रवरधूपनानि-गन्धयुक्त्युपदेशविरचिता धूपविशेषाः, 'उउय'त्ति ऋतौ २ यान्युपचितानि तानि आर्ततानि माल्यानि-जात्यादिकुसुमानि अनुलेपनानि च-श्रीखण्डकुडमादीनि विधयः-एतत्प्रकारा इति ॥ मू. (१९२) घाणिदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो।
जंओसहिगंधेणं बिलाओ निद्धावती उरगो॥ मू. (१९३) तित्तकडुयं कसायंब महुरं बहुखज्जपेजलेज्झेसु।
आसायंमि उ गिद्धा रमंति जिभिदियवसट्टा ॥ वृ. पूर्ववत्, नवरं तिक्तानि-निम्बकटुकादीनि कटुकानि-शृङ्गबेरादीनि कषायाणिमुद्गादीनि अम्लानि-तक्रादिसंस्कृतानि मधुराणि-खण्डादीनि खाद्यानि-कूरमोदकादीनि पेयानि-जलमद्यदुग्धादीनि लेह्यानि-मधुशिखरिणीप्रभृतीनि आस्वादे--रसे। मू. (१९४) जिभिदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो।
जंगलगलग्गुक्खित्तो फरइधलविरल्लिओ मच्छो।। वृ. कण्ठ्या, नवरं गलं-बिडि, तत्र लग्नः कण्ठे विद्धत्वात् उत्क्षिप्तो जलादुद्ध तस्ततः कर्मधारयः स्फुरति-स्पन्दते स्थले-भूतले 'विरेल्लिओत्ति प्रसारितः क्षिप्त इत्यर्थः यः स तथा ।। मू. (१९५) उउभयमाणसुहेहि य सविभवहिययगमणनिब्बुइकरेसु ।
फासेसु रज्जमाणा रमंति फासिंदियवसट्टा ।।। वृ.कण्ठ्या, नवरंऋतुषु हेमन्तादिषुभज्यमानानि-सेव्यमानानि सुखानि-सुखकराणि तानि तथा तेषु, सविभवानि समृद्धियुक्तानि महाधनानीत्यर्थः, हितकानि-प्रकृत्यनुकूलानि सविभवानां वा श्रीमतां हितकानि यानि तानि तथा मनसो निर्वृतिकराणि यानि तानि तथा ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org