________________
२३३
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१६ पडिनिक्खमंति २ जेणेव सहसंबवने उजाणे जेणेव जुहिडिल्ले अनगारे तेणेव उवा० २ भत्तपाणं पचुवेक्खंति २ गमणागमणस पडिक्कमति २ एसणमणेसणं आलोएंति २ भत्तपाणं पडिदंसेति २एवंव०-एवं खलु देवाणुप्पिया! जाव कालगएतंसेयं खलु अम्हं देवाणुपिया! इमपुब्बगहियं भतपाणं परिहवेत्ता सेतुञ्ज पव्वयं सणियंसणियं दुरूहित्तए संलेहणाए झूसणा सियाणं कालं अनवकंखमाणाणं विहरित्तएत्तिकट्ठ अन्नमन्नस्स एयमढे पडिसुणेति २ तं पुव्वगहियं भत्तपाणं एगते परिवेति २ जेणेव सेतु पब्वए तेणेव उवागच्छइ २ त्ता सेत्तुओं पव्वयं दुरूहंति २ जाव कालं अनवकंखमाणा विहरंति। ततेणं तेजुहिडिल्लपामोक्खापंच अनगारा सामाइयमातियाति चौद्दसपुव्वाइंबहूणि वासाणि दोमासियाएसंलेहणाए अत्ताणं झोसित्ताजस्सट्टाए कीरति नग्गभावे जाव तमट्ठमाराहेति २ अनंते जाव केवलवरनाणदसणे समुप्पन्ने जाव सिद्धा।
मू. (१८३) ततेणंसा दोवती अजासुब्बयाणं अज्जियाणंअंतिए सामाइयमाइयाईएक्कारस अंगाति अहिज्जति २ बहूणि वासाणि मासियाए संलेहणाए० आलोइयपडिक्कंता कालमासे कालं किचा बंभलोए उववना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाइं ठिती प० तत्थ णं दुवतिस्स देवस्स दस सागरोवमाइंठिती पन्नत्ता, सेणं भंते! दुवए देवे ततो जाव महाविदेहे वासे जाव अंतं काहिति। एवं खलु जंबू! समणेणं सोलमस्स अयमढे प० तिबेमि।
वृ.-इहापि सूत्रे उपनयो न दृश्यते, एवं चासौ द्रष्टव्यः-- ॥१॥ "सुबहुंपि तवकिलेसो नियाणदोसेण दूसिओ संतो!
न सिवाय दोवतीए जह किल सुकुमालियाजम्मे ।।" (अथवा) ॥२॥ "अमणुन्नमभत्तीए पत्ते दानं भवे अनत्थाय ।
जह कड्डयतुंबदानं नागसिरिभवंमि दोवइए।।" त्ति श्रुतस्कन्धः-१ - अध्ययनं-१६-समाप्तम् ।
( अध्ययनं--१७-अश्वः) वृ. अथ सप्तदशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः- इहानन्तराध्ययने निदानात् कुत्सितदानाद्वा अनर्थ उक्त इह त्विन्द्रियेभ्योऽनियन्त्रितेभ्यः स उच्यते, इत्येवंसम्बद्धमिदम्
मू. (१८४) जति णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स नायज्झयणस्स अयमढे पन्नत्ते सत्तरसमस्सणं नायज्झयणस्स के अटअठे पन्नते?,एवं खल जंबू ! तेणं कालेणं २ हस्थिसीसे नयरे होत्था, वण्णओ, तत्थ णं कनगकेऊ नामं राया होत्या, वण्णओ, तत्थ णं हथिसीसे नयरे बहवे संजुत्ताणावावणियगा परिवसंति अड्डा जाव बहूजनस्स अपरिभूया यावि होत्या,
ततेणंतेसिं संजुत्ताणावावाणियगाणंअन्नया एगयओजहा अरहन्नओजावलवणसमुई अनेगाई जोयणसयाइं ओगाढा यावि होत्था, तते णं तेसिं जाव बहूणि उप्पातियसयातिं जहा मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तते णं सा नावा तेणं कालियवाएणं आघोलिजमाणी २ संचालिञ्जमाणीर संखोहिञ्जमाणीर तत्थैव परिभमति, तते णं से निजामए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org