________________
ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/१६/१८०
२३२
दारगस्स नामधे पंडुसेने, तते णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेइ पंडुसेनत्ति बावत्तरिं कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरति, थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्मं सोचा एवं व० --जं नवरं देवा० ! दोवतिं देविं आपुच्छामो पंडुसेनं च कुमारं रज्जे ठावेमो ततो पच्छा देवा० ! अंतिए मुंडे भवित्ता जाव पव्वयामो, अहासुहं देवा० !
तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवा० २ दोवतिं देविं सद्दावैति २ एवं व० - एवं खलु देवा० ! अम्हेहिं थेराणं अंतिए धम्मे निसंते जाव पव्वयामो तुमं देवाणुप्पिए! किं करेसि ?, तते णं सा दोवती देवी ते पंच पंडवे एवं व० - जति णं तुब्भे देवा० ! संसारभउव्विग्गा पव्वयह ममं के अन्ने आलंबे वा जाव भविस्सति ?, अहंपि य णं संसारभउव्विग्गा देवाणुप्पिएहिं सद्धिं पव्वतिस्सामि, तते णं ते पंच पंडवा पंडुसेनस्स अभिसेओ जाव राया जाए जाव रज्जं पसाहेमाणे विहरति, तते णं ते पंच पंडचा दोवती य देवी अन्नया कयाइं पंडुसेणं रायाणं आपुच्छंति,
तते णं से पंडुसेने राया कोडुंबियपुरिसे सद्दावेति २ एवं व्यासी- खिप्पामेव भो ! देवाणु० निक्खमणाभिसेयं जाव उवट्टवेह पुरिससहस्सवाहणीओ सिबियाओ उवट्ठवेह जाव पचोरुहंति जेणेव थेरा तेणेव० आलित्ते णं जाव समजा जाया चोद्दस्स पुव्वाइं अहिवंत २ बहूणि वासाणि छट्ठट्ठमद समदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणा विहरंति ।
मू. (१८१) तते णं सा दोवती देवी सीयातो पच्चोरूहति जाव पव्वतिया सुव्वयाए अज्जाए सिस्सिणीयत्ताए दलयति, इक्कारस अंगाई अहिज्जइ बहूणि वासाणि छट्टट्टमद- समदुवालसेहिं जाव विहरति ।
मू. (१८२) तते णं थेरा भगवंतो अन्नया कमाई पंडुमहुरातो नयरीतो सहसंबवणाओ उज्जाणाओ पडिनिक्खमंत २ बहिया जणवयविहारं विहरति, तेणं कालेणं २ अरिहा अरिट्ठनेमी जेणेव सुरट्टाजणवए तेणेव उवा० २ सुरट्ठाजणवयंसि संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तणं बहुजणो अन्नमन्नस्स एवमातिक्खइ० - एवं खलु देवाणुप्पिया! अरिहा अरिट्ठनेमी सुरट्ठाजणवए जाव वि०, तते गं से जुहिल्लिपामोक्खा पंच अनगारा बहुजनस्स अंतिए एयमठ्ठे सच्चा अन्नमन्नं सदावेति २ एवं व०- एवं खलु देवाणु० ! अरहा अरिट्ठनेमी पुव्वाणु० जाव विहरइ, तं सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरिट्टनेमि वंदणाए गमित्तए, अन्नमन्नस्स एयमहं पडिसुर्णेति २ जेणेव थेरा भगवंतो तेणेव उवा० २ थेरे भगवंते बंदंति नमंसंति २ ता एवं व० - इच्छामो णं तुब्भेहि अब्भणुन्नाया समाणा अरहं अरिट्ठ नेमिं जाव गमित्तए, अहासुहं देवा० तते णं ते जुहिल्लिपामोक्खा पंच अनगारा थेरेहिं अब्भणुनाया समाणा धेरे भगवंते वंदति नम॑सति २ थेराणं अंतियाओ पडिनिक्खमंति मासंमासेणं अनिक्खित्तेणं तवोकम्मेणं गामा गामं दूईजमाणा जाव जेणेव हत्थकप्पे नयरे तेणेव उवा० हत्थकम्पस्स बहिया सहसंबवने उज्जाणेज्झाजाव विहरंति, तते गं ते जुहिडिल्लवज्जा चत्तारि अनगारा मासखमणपारणए पढमाए पोरसीए सझायं करेति बीयाए एवं जहा गोयमसामी नवरं जुहिट्टिल्लं आपुच्छंति जाव अडमाणा बहुजणसद्द निसामेति, एवं खलु देवा० ! अरहा अरिट्टनेमी उज्जितसेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अनगारसएहिं सद्धिं कालगए जाव पहीणे,
तते णं ते जुहिट्टिल्लवज्जा चत्तारि अनगारा बहुजनस्स अंतिए एयमहं सोचा हत्यकप्पाओ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International