________________
१९८
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१४/१५४ तते णं तेयलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति नो परियाणंति नो अब्भुटेंति नोअंजलि० इटाहिंजाव नो संलवंति नो पुरओ य पिट्टओयपासओय समणुगच्छंति, तते णं तेतलिपुत्ते जेणेव सएगिहे तेणेव उवागच्छति, जाविय से तत्थ बाहिरिया परिसा भवति, तं०-दासेति वा पेसेति वा भाइल्लएति वा सावि यणं नो आढाइ २, जाविय से अभितरिया परिसा भवति, तंदहापियाइ वा मातातिवाजावसुण्हाति वा सावियणं वा नो ववरोवित्तएत्तिकट्ट एवं संपेहेति २ तालउड विसं आसगंसि पक्खिवति से य विसे नो संकमति,
ततेणंसे तेतलिपुत्ते नीलुप्पल जाव असिं खंधे ओहरति, तत्थविय से धारा ओपल्ला, तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति २ पासगं गीवाए बंधति २ रुक्खं दुरूहति २ पासंरक्खे बंधति २ अप्पाणं मुयति तत्थविय से रज्ज छिन्ना, तते णं से तेतलिपत्ते महतिमहालयंसिलंगीवाएबंधतिर अत्थाहमतारमपोरिसियंसिउदगंसि अप्पाणं मुयति, तत्थवि से थाहे जाते,
तते णं से तेतलि० सुक्कंसितणकूडंसि अगनिकायं पक्खिवति २ अप्पाणं मुयति तत्थवि य से अगनिकाए विज्झाए, तते णं से तेतली एवं व०-सद्धेयं खलु भो समणा वयंति सद्धेयं खलु भो माहणावयंति सद्धेयं खलु भो समणा माहणा वयंति, अहंएगोअसद्धेयंवयामि एवं खलु अहं सह पुत्तेहिं अपुत्ते को मेदं सद्दहिस्सति? सह मित्तेहिं अमित्ते को मेदं सद्दहिस्सति?, एवं अस्थेणं दारेणंदासेहिं परिजणेणं, एवं खलु तेयलिपुत्ते णं अ० कनगज्झएणंरना अवज्झाएणं समाणेणं तेयलिपुत्ते तालपुडगे विसे आसगंसि पक्खित्ते सेविय नो कमति को मेयं सद्दहिस्सति?,
तेतलिपुत्ते नीलुप्पल जाव खंधंसि ओहरिए तत्थविय से धारा ओपल्ला को मेदं सद्दहिस्सति ?, तेतलिपुत्तस्स पासगंगीवाए बंधेत्ता जाव रज्जू छिन्ना को मेदं सद्दहिस्सति?, तेतलिपुत्ते महासिलयंजावबंधित्ता अस्थाह जाव उदगंसिअप्पामुक्के तत्ववियणंथाहेजाएको मेयंसद्दहिस्सति तेतलिपुत्ते सुक्कंसि तणकूडे अग्गी विज्झाए को मेदं सद्द०?, ओहतमणसंकप्पे जाव झियाइ
तते णं से पोट्टिले देवे पोट्टिलारूवं विउव्वति २ तेतलिपुत्तस्स अदूरसामंते ठिच्चा एवं व०-हं भो ! तेतलिपुत्ता ! पुरतो पवाए पिओ हत्यिभयं दुहओ अचक्खुफासे मज्झे सराणि परिसयंति गामे पलिते रने झियाति रम्ने पलिते गामे झियाति आउसो ! तेतलिपुत्ता ! कओ वयामो?,ततेणंसे तेतलिपुत्ते पोटिलं एवंवयासी-भीयस्सखलु भो! पव्यज्जा सरणं उत्कंद्वियस्स सद्देसगमणंछुहियस्स अनंतिसियरस पाणंआउरस्सभेसजंनाइयस्सरहस्संअभिजुत्तस्स पञ्चयकरणं अद्धाणपरिसंतस्स वाहणगमणं तरिउकामस्स पवहणं किच्चं परंअभिओजितुकामस्स सहायकिचं खंतस्स दंतस्स जितिंदियस्स एत्तो एगमवि न भवति,
तते णं से पोट्टिले देवे तेयलिपुत्तं अमचं एवं व०-सुटु णं तुम तेतलिपुत्ता ! एयम8 आयाणिहित्तिकड दोच्चंपि एवं वयइ २ जामेव दिसंपाउन्भूए तामेव दिसिं पडिगए।
वृ. 'रुटेण'मित्यादौ हीनोऽयं मम प्रीत्येति गन्यते, अपध्यातो-दुष्टचिन्तावान् ममेति०ममोपरि कनकध्वजः, पाठान्तरेण दुध्यातोऽहं-दुष्टाचिन्ताविषयीकृतोऽहं कनध्वजेन राज्ञा, तत्-तस्मान्न ज्ञायते केनापि कुमारेण-विरूपमारणप्रकरेण मारयिष्यतीति खंधंसिउवहरइ'इति स्कन्धे उपहरति विनाशयतीति धारा ओपल्ल'त्ति अपदीर्णा कुण्डीभूतेत्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org