________________
१८८
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१३/१४५
तत्थ णं बहवे अलंकारियपुरिसा दिन्नभइभत्त० बहूणं समणाण य अणाहाण य गिलाणाण य रोगि० दुव्व० अलंकारियकम्मं करेमाणा २ विहरति । तते गं तीए नंदाए पोक्खरणीए बहवे सणाहा य अणाहाय पंथिया य पहिया य करोडिया कारिया० तणहार० पत्त० कट्ट० अप्पेगतिया व्हायंति अप्पेगतिया पाणियं पियंति अप्पेगतिया पाणियं संवहंति अप्पे० विसज्जितसेय जल्लमल परिस्समनिद्दखुप्पिवासा सुहंसुहेणं विहरंति ।
रायगहविणिग्गओवि जत्थ बहुजणो किं ते जलमरणविविहमज्जणकयलिलयघरयकुसुमसत्थरय अणेगसउणगणरुयरिभितसंकुलेसु सुहंसुहेणं अभिरममाणो २ विहरति । तते णं नंदाए पोक्खरिणीए बहजणो ण्हायमाणो पाणियं च संवहमाणो अन्नमन्नं एवं वदासी- धन्ने णं देवा० ! नंदे मणियारसेट्ठी कयत्थे जाव जम्मजीवियले जस्स णं इमेयारूवा गंदा पोक्खरणी चाउकोणा जाव पडिरूवा, जस्स णं पुरत्थिमिल्ले तं चैव सव्वं चउसुवि वनसंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सन्निसन्नो य संतुयट्टो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं धन्ने कयत्थे कयपुन्ने कयाणं० लोया ! सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स, तते णं रायगिहे संघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति ४ धत्रे णं देवाणुप्पिया नंदे मणियारे सो चैव गमओ जाव सुहंसुहेणं विहरति । तणं से नंदे मणियारे बहुजणस्स अंतिए एतमहं सोचा० हट्ट २ धाराहयकलंबगंपिव समूससियरोमकूवे परं सायासोक्खमणुभवमाणे विहरति
वृ. सर्वं सुगमं, नवरं 'एवं सुरियाभे 'त्ति यथा राजप्रश्नकृते सूरिकाभो देवो वर्णितः एवं अयमपि वर्णनीयः, कियता वर्णकेनेत्याह- 'जाव दिव्वाई' इत्यादि, स चायं वर्णकः 'तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहवईहिं' इत्यादि, 'इमंचणं केवलकप्पं' ति इमं च केवलः - परिपूर्णः सचासौ कल्पश्च - स्वकार्यकरणसमर्थं इति केवलकल्पः केवल एव वा केवलकल्पः तं 'आभोएमाणे' इह यावत्करणादिदं दृश्यं - 'पासइ समणं भगवं महावीर' मित्यादि, 'कूडागारदिनंते' त्ति एवं चासी 'सेकेणट्टेणं भंते! एवं बुच्चइ सरीरगं अणुपविट्ठा ?, गोयमा ! से जहा नामए कूडागारसाला सिया दुहओ' बहिरन्तश्च 'गुत्ता लित्ता' सावरणत्वेन गोमयाद्युपलेपनेन च, उभयतो गुप्तत्वमेवाहगुप्ता - बहिः प्राकारावृता गुत्तदुवारा अन्तर्गुप्तेत्यर्थः, अथवा गुप्ता गुप्तद्वारा द्वाराणां केषांचित् स्थगितत्वात् केषांचिच्चास्थितत्वादिति 'निवाया' वायोरप्रवेशात् 'निवायगंभीरा' किल महद् गृहं निवातं प्रायो न भवतीत्यत आह-निवातगम्भीरा निवातविशालेत्यर्थः,
'तीसे कूडागारसालाए अदूरसामंते एत्य णं महं एगे जनसमूहे चिट्ठइ, तए णं से जनसमूहे एगं महं अब्भवद्दलयं वा वासवद्दलयं वा महावायं वा एजमाणं पासइ पासित्ता तं कूडागारसालं अंतो अणुपविसित्ताणं चिट्ठइ, से तेणट्टेणं गोयमा ! एवं बुच्चइ सरीरगं गया सरीरगं अणुपविट्ठ'त्ति, 'असाधुदर्शनेने' ति साधूनामदर्शनेनात एव 'अपर्युपासनया' असेवनया 'अननुशासनया' शिक्षाया अभावेन 'अशुश्रूषणया' श्रवणेच्छाया अभावेन सम्यकत्वपर्यवैः सम्यकत्वरूपपरिणामविशेषैरेवं मिथ्यात्वपर्यवैरपि मिथ्यात्वं विशेषेण प्रतिपन्नो विप्रतिपन्नः,
काष्ठकर्माणि - दारुमयपुत्रिकादिनिर्मापणानि एवं सर्वत्र, नवरं पुस्तं वस्त्रं चित्रं लेप्यंच प्रसिद्धं ग्रन्थिमानि यानि सूत्रेण ग्रथ्यन्ते मालावत् वेष्टिमानि यानि वेष्टनतो निष्पाद्यन्ते पुष्पमालाल
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International