________________
१७०
ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/९/११९ मू. (११९) तत्थ णं तुब्भे देवाणुप्पिया! बावीसु य जाव विहरेजाह, जति णं तुझे तत्यविउब्बिग्गा वा जाव उस्सुया वा भवेजाहतोणं तुब्भे अवरिलं वनसंडंगच्छेजाह, तत्थणं दो ऊऊ साहीणा, तं०
वृ.तथैव वसंते गिम्हे य'त्ति फाल्गुनचैत्री वैशाखज्येष्ठौ चेत्यर्थः,। मू. (१२०) वसंते य गिम्हे य, तत्व उसहकारचारुहारो किंसुयकण्णियारासोगमउडी
___ ऊसिततिलगबउलायवत्तो वसंतउऊणरवती साहीणो। वृ. 'तत्थ उ'इत्यादि गीतिकाद्वयं, तत्र च सहकाराणि-चूतपुष्पाणि तान्येव चारुहारो यस्य सतथा, किंशुकानि-पलाशस्य कुसुमानि कर्णिकाराणि-कर्णिकारस्य अशोकानिचाशोकस्य तान्येव मुकुटं-किरीटं यस्य स तथा, उच्छ्रितं-उन्नतं तिलकबलुकानितिलकबकुलकुसुमानि तान्येवातपत्रं-छत्रं यस्य स तथा, वसन्ति ऋतुर्नरपतिः स्वाधीनः प्रतीतम्। मू (१२१) तत्थ य पाडलसिरीससलिलो मलियावासंतियधवलवेलो।
सीयलसुरभिअनिलमगरचरिओ गिम्हऊऊसागरो साहीणो ।। वृ. तत्र पाटलाशिरीषाणिपाटलाशिरीषकुसुमानि तान्येव सलिलं यत्र स तथा मल्लिकाविचकिलो वासन्तिका-लताविशेषः तत्कुसुमानि मल्लिकावासन्तिकानि तान्येव धवलासिता वेला-जलवृद्धिर्यस्य स तथा, शीतलः सुरभिश्च योऽनिलो-वायुः स एव मकरचरितं यत्र स तथा, इह चानिलशब्दस्य अकारलोपः प्राकृतत्वात् 'अरण्णं रणं अलायं लाउय'मित्यादिवत्, ग्रीष्मऋतुसागरःस्वाधीन इति।
मू. (१२२) तत्थ णं बहुसु जाव विहरेज्जाह, जति णं तुन्भे देवा० ! तत्थवि उब्बिग्गा उस्सुया भवेजाह तओ तुब्भे जेणेव पासायवडिंसए तेणेव उवागच्छेजाह, ममं पडिवालेमाणा २ चिटेज्जाह, मा णं तुन्भे दक्खिणिलं वनसंडं गच्छेज्जाह,
-तत्थणं महंएगे उग्गविसे चंडविसे घोरविसे महाविसे अइकायमहाकाएजहातेयनिसग्गे मसिमहिसामूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे धरणियलवेणिभूए उक्कडफुडकुडिलजडिलक्खडवियडफडाडोवकरणदच्छे लोगाहारधम्ममाणधमधमेतघोसे अणागलियचंडतिब्बरोसेसमुहिं तुरियंचवलंधमधमंतदिट्टीविसे सप्पे य परिवसति,
माणं तुब्भं सरीरगस्स वावत्ती भविस्सइ, ते मांगदियदारए दोच्चंपि तच्चपि एवं वदति २ वेउब्वियसमुग्धाएणं समोहणति २ ताए उक्किट्ठाए लवणसमुदं तिसत्तखुत्तो अनुपरियडेउं पयत्ता याविहोत्था।
दृ. 'उग्गविसे' इत्यादि, उग्रं दुर्जनत्वाद्विषं यस्य स उग्रविषः, एवं सर्वत्र, नवरं चण्डं झगिति व्यापकत्वात्, पाठान्तरे तु भोगविसे' इति तत्र भोगः शरीरं स एव विषं यस्येति, धोरं परम्परया पुरुषसहनस्यापिघातकत्वात्, महत्जम्बूद्वीपप्रमाणशरीरस्यापिविषतयाऽऽभवनात्, कायान्-शरीराणि शेषाहीनामतिक्रान्तोऽतिकायः, अत एव महाकायः, ।।
'जहातेयनिसग्गे'तिशेषविशेषणानि यथागोशालकचरितेतहाध्येतव्यानीत्यर्थः, तानि चैतानि 'मसिमहिसमूसाकालगे' मषी च महिषश्च मूषा च स्वर्णादितापनभाजनविशेषः इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org