________________
१७१
तस्कन्धः-१, वर्गः-, अध्ययन-९ छन्दः एता इव कालको यः स तथा, 'नयणविसरोसपुण्णो' नयनविषेण-दृष्टिविषेण रोषेण च से इत्यर्थः, 'अंजणपुंजिगरप्पगासे' कज्जलपुञ्जानां निकर इव प्रकाशते यः स तथा, 'रत्तच्छे बमलजुयलचंचलचलतजीहे' यमलंसहवर्ति युगलं-द्वयं चञ्चलं च यथा भवत्येवं चलन्त्योःप्रतिचपलयोर्जिलयोर्यस्य स तथा, 'धरणितलवेणिभूए' धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदीर्घत्वश्लक्ष्णत्वपश्चाद्भागत्वादिसाधात् स तथा, उकडफुडकुडिलजडिलकक्खडविगड-फडाडोवकरणदच्छे उत्कटोबलवताऽम्येनाध्वंसनीयत्वात् स्फुटो-व्यक्तः प्रयलविहितत्वात् कुटिलः-तत्स्वरूपत्वात् जटिलः-स्कन्धदेशेकेसरिणामिवाहीनां केसरसद्मावात् कर्कशो-निष्ठुरो बलवत्त्वात् विकटश्च-विस्तीर्णो यः स्फटाटोपः-फणासंरम्भः तत्करणे दक्षो यः स तथा,
- 'लोहागरधम्ममाणधमधमेंतघोसे' लोहाकरे भायमानं अग्निना ताप्यमानं लोहमिति पम्यते तस्येव यद्धमधमायमानो-धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः-शब्दो यस्य स तथा, 'अनागलियचंडतिव्वोरेस' अनर्गलितः-अनिवारितोऽनाकलितो वा-अप्रमेयश्चण्डतीव्रःअत्यर्थतीव्रो रोषो यस्य स तथेति, समुर्हि तुरियंचवलं धर्मतंति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिं-कौलेयकस्येव भषणतां त्वरितचपलं-अतिचटुलतया धमन्-शब्दं कुर्वन्नित्यर्थः !
मू. (१२३) तए णं ते मार्गदियदारया तओ मुहुत्तंतरस्स पासायवडिसए सइंवा रतिंवा थितिं वाअलभमाणा अन्नमन्नएवंवदासी-एवंखलु देवा०! रयणद्दीवदेवया अम्हेएवंवदासी-एवं खलु अहं सक्कवयणसंदेसेणं सुट्टिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ,
तंसेयंखलुअम्हदेवाणुप्पिया! पुरच्छिमिल्ले वनसंडंगमित्तए, अन्नमन्नस एयमलैंपडिसुणेति २ जेणेव पुरच्छिमिल्ले वनसंडे तेणेव उवागच्छंति २ तत्थ णं वावीसु य जाव अभिरममाणा आलीघरएसुयजाव विहरंति, तते णं ते मागंदियदारया तत्थवि सइंवा जाव अलभमाणाजेणेव उत्तरिल्ले वनसंडे तेणेव उवा० २ तत्थ णं वावीसुय जाव जालीघरएसुय विहरंति,
तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभ० जेणेव पच्चथिमिल्ले वणसंडे तेणेव उवा०२ जाव विहरति,
तते णं ते मागंदिय० तत्थवि सतिं वा जाव अलभ० अन्नमन्नं एवं वदासी-एवं खलु देवा० ! अम्हे रयणदीवदेवया एवं वयासी-एवं खलु अहं देवाणुप्पिया! सक्कस्स वयणसंदेसेणं सुटिएणलवणाहिवइणाजावमाणंतुभंसरीरगस्स वावत्ती भविस्सतितं भवियव्यं एत्थ कारणेणं, तं सेयं खलु अम्हं दक्खिणिल्ले वनसंडे तेणेव पहारेत्य गमणाए,
तते णं गंधे निद्धाति से जहा नामए अहिमडेति वा जाव अनिट्टतराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसातिं पिहेति २ जेणेव दखिणिल्ले वनसंडे तेणेव उवागया तत्थ णं महं एगं आघातणं पासंति २ अडियरासिसतसंकुलं भीमदरिसणिजंएगंचतत्थ सूलाइतयंपुरिसंकलुणातिं विस्सरातिकट्ठातिं कुबमाणं पासंति, भीता जाव संजातभया जेणेव से सूलातियपुरिसे तेणेव उवागच्छंति २ तं सूलाइयं एवं वदासी-एस णं दे० ! कस्साधयणे तुमं च णं के कओ वा इहं हव्वमागए केण वा इमेयारूवं आवतिं पाविए?, तते णं से सूलातियए पुरिसे मागंदियदारए एवं वदासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org