________________
१५६
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/ ८/९३
वि० व्हाया जाव पायच्छित्ता सव्वालंकार • बहूहिं खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवाग० २ तीसे कणगपडिमाए मत्थयाओ तं परमं अवणेति, ततेणं गंधे नणद्धावति से जहा नामए अहिमडेति वा जाव असुभतराए चेव,
तते णं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिजएहिं आसातिं पिर्हति २ त्ता परम्भुहा चिट्टंति, तते गं सा मल्ली वि० ते जितसत्तुपामोक्खे एवं वयासीकिन्नं तुब्भं देवाणुप्पिया! सएहिं २ उत्तरिचेहिं जाव परम्मुहा चिट्टह ?, तते गं ते जितसत्तुपामोक्खा मल्ली वि० एवं वयंति एवं खलु देवाणुप्पिए! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो, तते णं मल्ली वि० ते जितसत्तुपामुक्खे० जइ ता देवाणुपिया ! इमीसे कणग० जाव पडिमाए कल्लाकाल्लिं ताओ मणुन्नाओ असन ४ एगमेगे पिंडे पक्खीप्पमाणे २ इमेयारूवे असुभे पोग्गल परिणामे इमस्स पुण ओरालियसरीरस्स खेलासवरस वंतासवरसपित्तावस्स सुक्को सोणि-यपूयासवस्स दुरूवऊसासनीसासस्स दुरूवमुत्तत्पुतियपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति ?,
तं माणं तुब्बे देवाणु ० ! माणुस्सएसु कामभोगेसु सजह रज्जह गिज्झह मुज्झह अज्झोववजह, एवं खलु देवाणु० ! तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अनवरविदेहवासे सलिलावतिंसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तवि य बालवयंसया रायाणी होत्था सहजाया जाव पव्वतिता, तए णं अहं देवाणुप्पिया ! इमेणं कारणेणं इत्थी नामगोयं कम्मं निव्वत्तेमि जतिणं तुब्भं चोत्थं उवसंपचित्ताणं विहरह तते णं अहं छवं उवसंपजित्ताणं विहरामि सेसं तहेव सव्वें, तणं तुभेदेवाणुप्पिया! कालमासे कालं किच्या जयंते विमाणे उववण्णा तत्थ णं तुभे देसूणार्ति बत्तीसातिं सागरोवमाई ठिती, तते गं तुब्भे ताओ देवलोयाओ अनंतरं चयं इत्ता इहेव जंबुद्दीचे २ जाव साई २ रजातिं उवसंपञ्चित्ताणं विहरह, तते णं अहं देवाणु० ! ताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पच्छायाया - ॥
वृ. 'जमगसमगं' ति युगपत् 'जत्तं गिव्हित्तए' त्ति यात्रां-विग्रहार्थं गमनं ग्रहीतुं - आदातुं विधातुमित्यर्थः, 'बलवाड्यं 'ति बलव्यापृतं सैन्यव्यारावन्तं 'संपलग्गे 'त्यत्र योद्धमिति शेषः,
'हयमहियपवरवीरधाइयविवडियचिंधद्धयपडागे' ति हतः सैन्यस्य हतत्वात् मथितोमानस्य निर्मथनात् प्रवरा वीर-भटा घातिता-विनाशिता यस्य स तथा विपतिता चिह्नध्वजाः-~चिह्नभूतगरुडसिंहधरा वलकध्वजादयः पताकाश्च हस्तिनामुपरिवर्त्तिन्यः प्रबलपरबलप्रयुक्तानेकतीक्ष्ण क्षुरप्रहारप्रकरेण दण्डादिच्छेदनाद्यस्य स तथा ततः पदचतुष्कस्य कर्मधारयः, अथवा हयमथिताः -- अश्वमर्द्दिताः प्रवरवीरा यस्य घातिताश्च सत्यो विपतिताश्चिहध्वजपताका यस्य स तथातं, 'दिसोदिसं' ति दिशो दिशि सर्वत इत्यर्थः, 'पडिसेहंति' त्ति आयोधनाद्विनिवर्तयन्ति निराकुर्वनीत्यर्थः, ‘अधारणिज्जं’ति अधारणीयं धारयितुमशक्यं परवलमितिकृत्वा, अथवा अधारणीयंअयापनीयं थापना कर्तुमानत्मनो न शक्यत इतिकृत्वा 'निस्संचारं' ति द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितं यथा भवति 'निरुच्चारं' प्राकारस्योध्व जनप्रवेशनर्गमवर्जितं यथा भवति अथवा
उच्चारः- - पुरीषं तद्विसर्गार्थं यजनानां बहिर्निर्गमनं तदपि स एवेति तेन वर्जितं यथा भवत्येवं सर्वतो दिक्षु समन्तात् - विदिक्षु 'अवरुध्य' रोधकं कृत्वा तिष्ठन्ति स्मेति, 'रहस्सिए 'ति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International