________________
श्रुतस्कन्धः -१, वर्ग:, अध्ययनं ८
१५७
रहसिकान् गुप्तान् 'दूतसंप्रेषान्' दूतप्रेषणानि 'पविरलमणूसंसि 'त्ति प्रविरलाः मनुष्याः मार्गादिषु यस्मिन् सन्ध्याकाल समये स तथा तस्मिन्, तथा 'निशान्तेषु' गृहेषु 'प्रतिनिश्रान्ता' विश्रान्ता यस्मिन् मनुष्या इतीह द्रष्टव्यं स तथा व्रत, अथवा सन्धायाकालसमये सति तथा तत्रैव यः प्रविरलो मनुष्यो - मानुषजनो मार्गेषु भवति तत्र निशान्तेषु प्रतिनिश्रान्ते इत्यर्थः 'जइ तावे' त्यादि,
-यदि तावदस्याहारपिण्डस्यायं परिणामः अस्य पुनरौदारिकशरीरस्य कीदशो भविष्यतीति सम्बन्धः,इह च ‘किमंग पुण’त्ति यत्क्वचिद् दृश्यते ततः 'इमस्स पुण' त्ति पठनीयं वाचनान्तरे तथादर्शनात्, 'कल्लाकल्लिं'ति प्रतिदिनं 'खेलासवे' त्यादि खेलं निष्ठीवनं तदाश्रवति-क्षरतीति खेलाश्रवं तस्य एवं शेषाण्यपि पदानि, नवरं वान्तं वमनं पित्तदोषविशेषः शुक्रं - सप्तमो धातुः शोणितं - आर्तवं सामान्येन वा रुधिरं 'पूयं' परिपक्कं तदेव दूरुपी-विरुपावुच्छ्रयासनिःश्वासौ यस्य तत्तथा तस्य, दुरूपेण मूत्रकेण पूतिकेन वा - अशुभगन्धवता पुरीषेण पूर्णनं यत्तत्तथा तस्य, तथा शटनं - अङ्गुल्यादेः कुष्ठादिना पतनं छेदनं- बाह्यादेर्विध्वसनं च-क्षयः एते धर्माः-स्वभावा यस्य तत्तथा तस्य, ‘सज्जह' सज्जत सङ्गं कुरुत 'रज्यत' रागं कुरुत 'गिन्झह' गृध्यत गृद्धिं प्राप्तभोगेष्वतृप्तिलक्षणां कुरुत 'भुज्झह' मुह्यत मोहं तद्दोषदर्शने मूढत्वं कुरुत 'अज्झोववज्रह' अध्युपपद्यध्वं तदप्राप्तप्रापणायाध्युपपत्तिं- तदेकाग्रतालक्षणां कुरुत ।
मू. (९४)
किं ध तयं पम्हुहुं जंथ तया भो जयंत पवरंमि ।
बुत्था समयनिबद्धं देवा ! तं संभरह जातिं ॥
वृ. 'किं थ तयं' गाहा 'कि' मिति प्रश्ने, 'ध' इति वाक्यालङ्कारे, 'तकत्' तत् 'पम्हुडं ति विस्मृतं 'जं' ति यत् थ इति वाक्यालङ्कारे 'तदा' तस्मिन् काले 'भो' इत्यामन्त्रणे 'जयंतप्रवरे' जयन्ताभिधाने प्रवरेऽनुत्तरविमाने 'वुत्थति उषिता निवासं कृतवन्तः 'समयनिबद्धं' मनसा निबद्धसङ्केत यथा प्रतिबोधनीया वयं परस्परेणेति, समकनिबद्धां वा - सहितैर्या उपात्ता जातिस्तां देवाः अनुत्तरसुराः सन्तः, 'तं'ति त एव तां वा देवसम्बन्धनीं स्मरत जाति-जन्म यूयमिति ।
मू. (९५) तते णं तेसिं जियसत्तुपामोक्खाणं छण्हं रायाणं मल्लीए विदेहराय० अंतिए एतम सोचा निसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं - ईहावूह० जाव सण्णिजाइस्सरणे समुप्पन्ने, एयमट्टं सम्मं अभिसमागच्छंति,
तणं मल्ली अरहा जितसत्तुपामोक्खे छप्पि रायाणो समुप्पन्नजाइसरणे जाणित्ता गब्भघराणं दाराई विहाडावेति, तते णं ते जितसत्तुपामोक्खा जेणेव मल्ली अरहा तेणेव उवागच्छति २ तते णं महब्बलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्या,
तते णं मल्लीए अरहाते जितसत्तूपामोक्खे छप्पिय रायाणो एवं व०-एवं खलु अहं देवा० ! संसारभयउव्विग्गा जाव पव्वयामि तं तुब्भे णं किं करेह किं च ववसह जाव किं भे हियसामत्थे ?, जियसत्तू 0 मल्लिं अरहं एवं वयासी-जति णं तुब्भे देवा० ! संसार जाव पव्वयह अम्हे णं देवा० ! के अन्ने आलंबणे वा आहारे वा पडिबंधे वा जह चेव णं देवा० ! तुब्बे अम्हे इओ तच्चे भवग्गहणे बहुसु कजेसु य मेढी पमाणं जाव धम्मधुरा होत्था तहा चैव णं देवा० ! इण्हिपि जाव भविस्सह, अम्हेवियणं देवाणु० ! संसारभउब्विग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाणं सद्धिं मुंडा भवित्ता जाव पव्वयामो तते णं मल्ली अरहा ते जितसत्तुपामोक्खे एवं वयासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org