________________
१४६
जाताधर्मकथाङ्ग सूत्रम्-91-1८/८७ प्रसारितमुखत्वेन दृश्यमानमित्याहुः, 'महल्लं'तिमहत् विकृतं-बीभत्सं लालाभिः प्रगलत् रक्तंच तालु-काकुन्दं यस्य स तथा तं, तथा हिङ्गुलकेन-वर्णकद्रव्यविशेषेण सगर्म कन्दरलक्षणं बिलं यस्यसतथा तमिव 'अंजणगिरिस्स'त्ति विभक्तिविपरिणामादञ्जन-गिरि-कृष्णवर्णपर्वतविशेष तथाऽग्निज्वालाउद्गिरत् वदनं यस्य स तथा तं,
-अथवा 'अवच्छियेत्यादि हिंगलुए'त्यादि अग्निज्चाले त्यादि प्रत्यंतरेच कर्मधारयेण वक्ष्यमाणवदनपदस्य विशेषणं कार्यं यस्य तमित्येवंरूपश्च वाक्यशेषोद्रष्टव्यः, तथा अग्निज्वाला उद्गिरद्वदनं यस्य स तथा तं, 'आऊसिय'त्ति सङ्कुचितं यदक्षचमे-जलाकर्षकणकोशस्तद्वत् 'उइट्टत्तिअपकृष्टोअपकर्षवन्तौ सङ्कुचितौगण्डदेशौ यस्य सतथा तं, अन्ये त्वाहुः-आमूषितानिसङ्घटितानि अक्षाणि-इन्द्रियाणि च चर्म च ओष्ठौ च गण्डदेशौ च यस्य स तथा तं, चीना हस्वा 'चिवड'त्ति चिपटा निम्ना वंका वक्रा भग्नेव भग्ना-अयोधनकुट्टितेवेत्यर्थो नासिका यस्य स तथा तं, रोषादागतो धमधमेंत'त्तिप्रबलतया धमधमेंतत्तिशब्दं कुर्वाणो मारुतो-वायुर्निष्ठुरोनिर्भरः खरपरुषः-अत्यन्तकर्कशः शुषिरयोः-रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवभुग्न-वर्क नासिकापुटं यस्यतथातं, इहच पदानामन्यथा निपातःप्राकृतत्वादिति, घाताय-पुरुषादिवधाय घाटाभ्यां वा-मस्तकायवविशेषाभ्यां उद्भटं-विकरालं रचितमत एव भीषणं मुखं यस्य सतथा तं,ऊर्द्धमुखे कर्णशष्कुल्यौ कर्णावती ययोस्तौ तथातौ च महान्ति-दीर्घाणि विकृतानि लोमानि ययोस्तौ तथा तौ च 'संखालग'त्ति शङ्खवन्तौ च शङ्खयोः-अक्षिप्रत्यासन्नावयवविशेषयोः संलग्नौ-सम्बद्धावित्येके,
-लम्बमानौच-प्रलम्बौचलितौ-चलन्तौ कर्णीयस्य स तथा तं, पिङ्गले-कपिले दीप्यमानेभासुरे लोचने यस्य स तथा तं, भृकुटि:-कोपकृतो भूविकारः सैव तडिद्-विद्युधस्मिंस्तत्तथा तथाविधंपाठान्तरेणभ्रूकुटितं-कृतभ्रूकुटिललाटंयस्यसतथातं, नरशिरोमालयापरिणद्धं-वेष्टितं चिन्हं-पिशाचकेतुर्यस्य स तथा तं, अथवा नरशिरोमालया यत्परिण-परिणहनं तदेव चिन्हें यस्य स तथा तं, विचित्रैः-बहुविधैर्गोनसैः-सरीसृपविशेषैः सुबद्धः परिकरः-सन्नाहो येन स तथा तं, 'अवहोलंत त्तिअवधोलयन्तोडोलायमानाः ‘फुप्फुयायंत'त्तिफूत्कुर्वन्तोयेसप्पाः वृश्चिका गोधाः उन्दुरान नकुलाःसरटाश्च तैर्विचिता विचित्रा-विविधरूपवती वैकेक्षण-उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्रतया वा मालिका-माला यस्य स तथा तं,
___ -भोगः--फणः स क्रूरो-रौद्रो ययोस्ती तथा ती च कृष्णसी च तौ धमधमायमानौ च तावेव लम्बमाने कर्णपूरे-कर्णाभरणविशेषौयस्य सतथा तं, मारिश्र गालौ लगितौ-नियोजिती स्कन्धयोर्येन स तथा तं, दीप्तं-दीप्तस्वरं यथा भवत्येवं 'धुधुयंत'त्ति धूत्कारशब्दं कुर्वाणो यो धूकः-कौशिकः स कृतो-विहितो 'कुंतल'त्ति शेखरकः शिरसि येन स तथा तं, घण्टानां रवणं शब्दस्तेन भीमो यः सतथा स चासौ भयङ्करश्चेति तं, कातरजनानां ह्यदयं स्फोटयति यः स तथा तं, दीप्तमट्टहासंघण्टारवेण भीमादिविशेषणविशिष्टं विनिर्मुञ्चन्तंवसारुधिरपूयमांसमलैर्मलिना 'पोच्चड'त्ति विलीना च तनुः-शरीरं यस्य स तथा तं, उत्रासनकं वशालवक्षसं च प्रतीते,
___ -'पेच्छंत'त्ति प्रेक्ष्यमाणा-श्यमाना अभिन्ना-अखण्डा नखाश्च-नखरा रोम च मुखंच नयने च की च यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-कर्बुरा कृत्तिश्च-चर्मेति सा तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org